________________
.219 किंचिम्मत्वं समप्पिड सि । विझायलविसमपएसवासिणो समरवीरस्स ९८|| पल्लीवइणो अइपरसरनिन्मियभिषवम्मस्स । | लद्धजयस्स रणेसु उवरि सो पेसिगो रबा ॥९९॥ आएसाणतरमेव पत्थियो सो ठिओ ससीमाए । वस्स क्सिज्जा दयं सो तं गतं | भणइ एवं ॥१०॥सोहडसुहडो तुह उवरि पेसिओ नरवरेण भूवइणा। तो तस्स कुणसु सेव जइ इच्छसि ममणो कुसलं ॥१०॥
सो भणइ तुझ जीहाछेयं न हु कारवेमि दूउति । तो गंतुं इय पभणसु सोहहं मज्झ वयणेणं॥१०२॥ एसो सागरचिय तापविसे कयंतवयणम्मि । जइ महसि ता पडिक्खसु एत्य ठिओ चेव दिणदसगं ॥१०३॥ दएणं पडिवयणे कहिए बोसोइडो तो चलियो। पल्लिबईवि ससिनो मिलियाई दोनिवि बलाई ॥१०४॥ तो सोहडेण भणिया नियसुहडा मज्झ पिट्ठमायम्मि । परसिमपहारागोयरम्मि भो चिट्ठह नियंता ॥१०५॥ सो पल्लिवई चिंतइ उवेहिओ एस निययसिमेण । तो भणिओ चय सत्वं अज्जवि रक्खेमि तुह ततो दत्त्वा प्रसादं किञ्चिन्मात्रं समर्प्य सैन्यम् । विन्ध्याचलविषमप्रदेशवासिनः समरवीरस्य ॥९८॥ पल्लीपतेरतिप्रवरशूरनिर्भृत्यमृत्यवर्गस्य। लब्धजयस्य रणेखूपरि स प्रेषितो राज्ञा ॥९९॥ आदेशानन्तरमेव प्रस्थितः स स्थितः स्वसीम्नि । तस्मै विसजति दूतं स तं गत्वा मणत्येवम् |॥१०॥ सौभटसुभटस्तवोपरि प्रेधितो नरवरेण भूपतिना । ततस्तस्य कुरुष्व सेवां यदीच्छस्यात्मनः कुशलम् ॥१.१॥ स मणति तब जिहाच्छेदं न खलु कारयामि दूत इति । ततो गत्वेति प्रभण सौमटं मम वचनेन ॥१०२॥ एषोऽहमागत एव तावत् प्रवेष्टुं कृतान्तवदने। यदि काहसि तदा प्रतीक्षस्वात्र स्थित एव दिनदशकम् ॥१०॥ दूतेन प्रतिवचने कथिते ततः सौभटस्ततश्चलितः । पल्लीपतिरपि ससैन्यो। मिलिते द्वे अपि बले ॥१०॥ ततः सौमटेन भणिता निजसुभय मम पृष्ठभागे । परसैन्यप्रहारागोचरे मोस्तिहत पश्यन्तः ॥१०॥ पल्लीपतिश्चिन्तयत्युपेक्षित एव निजसैन्येन । ततो मणितस्त्यज शलमवापि रक्षामि तव प्राणान् ॥१०॥ स मणति तव प्राणा माय स्टे
Sain Education intern et
For Personal & Private Use Only
Honeylinelibrary.org