________________
220
सका
मु००
1११०||
पाणे ॥१०६॥ सो भणइ तुज्झ पाणा मह स्टे अप्पणो चिय दुरक्खा । मज्झ हरिस्स न गनं तुम्हेहि सियाललक्खेहि ॥१०७॥ परिहरिय खचधम्म तेण ससिनेण तस्स एक्कस्स । पहरिउमारदं एककालमइकोहवसगेण ॥१०८।। मुक्काई पहरणाई तेहिं सरीराउ वस्स उप्फिडिउं। जेहिं चिय मुक्काई हणंति तेसिं सरीराइं ॥१०९|| इय नियपहरणजज्जरदेहे भम्गम्मि तस्स सेमम्मि । उप्पाडिय आणीओ पल्लिई निययसिबम्मि ॥११०॥ पडिगाहियं च सव्वं पहरणहरणवाहणाईयं । गंतुणं वं पल्लिं सव्वस्सं तस्स चित्तूण ॥१११॥ मंजाविऊण घाए पल्लिई कारिओ पडुसरीरो । सव्वस्सेणं सह पेसिओ य नरनापासम्मि ॥११२॥ विनावियं च को मह आएसो संपयति तो रना।सो चेव गहीयवेलो पल्लिबई पेसिओ विओ॥११॥ हक्कारिऊण सोहडसुहडो समाणिो बहुपयारं। उवलद्धसमरखुत्वविम्याउलियहियएण ॥११४॥ पुट्ठो रबा कह तुह जाया अच्चन्भुया इमा सत्ती ? । तो सो साहइ जह पहु ! संगामुडामरी विवा॥११५॥ अत्यि मह महाइसया दिना सिरिजोगिणा जयंतेण । सा साहिया विहीए तीए पभावो इमो सच्चो ॥११६॥ आत्मन एव दूरक्षाः । मम हरेर्न गणना युष्माकं शृगाललक्षाणाम् ॥१०७॥ परिहत्य क्षत्रधर्म तेन ससैन्येन तमेकम् । प्रहर्तुमारब्धमे-18 ककालमतिकोषवचगेन ॥१०॥ मुक्तानि प्रहरणानि तैः शरीरात् तस्योप्रश्य । यैरेव मुक्तानि घ्नन्ति तेषां शरीराणि ॥१०९॥ इति निजप्रहरणजनरदेहे मम्ने तस्य सैन्ये । उत्पाव्यानीतः पल्लीपतिर्निजसैन्ये ॥११०॥ परिग्राहितं च सर्व प्रहरणामरणवाहनादिकम् । गत्वा तां पल्ली सर्वस्वं तस्य गृहीत्वा ॥१११॥ भञ्जयित्वा घातान् पल्लीपतिः कारितः पटुशरीरः । सर्वस्वेन सह प्रेषितश्च नरनाथपाश्चें ॥११२॥ विज्ञापितं च को ममादेशः सांप्रतमिति ततो राज्ञा । स एव गृहीतवेलः पछीपतिः प्रप्यः स्थापितः ॥११३॥ हक्कारयित्वा सौमटसुमटः संमा| नितो बहुपत्रारम् । उपलब्धसमरवृत्तान्तविस्मयाब्तिदयेन ॥११॥ पृष्टो राज्ञा कथं तव जाताऽत्यद्भुतेयं शतिः । ततः स कथयति ॥११०।
Jain Educa
t
ional
For Personal & Private Use Only
P
ainelibrary.org