________________
Jain Edur
र
वं सोऊणं राया चिन्ह समरम्मि ताव निव्वडियो । बुद्धीरवि माहणं नियमि इय चितिडं तो सो ॥११७॥ हियसम्मुग्गमप्पिय अहमया पाहुडं नरिदेन । उज्जेभिरायपासम्म पेसिओ इयं भणेऊण ॥११८॥ अम्हं महिंदराएण राइणा दूरदेखभावाओ । न विरोहकारणं किंपि वारिसं किंतु अप्पाणं ॥ ११९॥ सो अम्देवि य बहु मभिमोति बड्ढे मच्छरो गरुओ । ता नहमंसप्पीई जह संपजए वह करिज्जा ॥१२०॥ आएसोचि भजेउं चलिओ पचो कमेण उज्जेणिं । पडिहारसइओ सो पविसइ नरनाहअत्थाणे ॥१२१॥ नियनिवअप्पियमुद्दियसम्मयं ढोइऊण निवपुरओ । पणमिय तदावियआसणम्मि उवविसर तो रचा ॥ १२२ ॥ उम्मुदिओ सम्मो तम्मजो लडुसमुग्मयं निव । अह तम्मजो दहुं भूइच्चिय चितइ नर्रिदो ॥ १२३ ॥ मालयलघडियभिउडी आयंबिरलोयणो जहा मज्जा | दप्पंघेणं तेणं मन्त्रे विहिजो विकारो ॥ १२४ ॥ ता दंसिस्सामि फलं तस्स इमस्स य तदुत्तकारिस्स । तो दंसेजं भूई जंपड़ कि दूय ! यथा प्रभो ! संग्रामोड्डागरी विद्या ॥११५॥ अस्ति मम महाविशया दत्ता श्रयिोगिणा जयन्तेन । सा साधिता विधिना तस्याः प्रभावोऽयं सर्वः ॥ ११६ ॥ तत् श्रुत्वा राजा चिन्तयति समरे तावन्निर्वर्तितः । बुद्धेरपि माहात्म्यं पश्यामीति चिंतयित्वा ततः सः ॥ ११७ ॥ मुद्रितस|मुद्रमर्पवित्वाथान्यदा प्राभृतं नरेन्द्रेण । उज्जयिनीराजपार्श्वे प्रेषित इति भणित्वा ॥ ११८ ॥ अस्माकं महेन्द्रराजेन राज्ञा दूरदेशभावात् । न विरोधकारणं किमपि तादृशं किन्त्वात्मानम् ॥ ११९ ॥ स वयमपि च बहु मन्यामह इति वर्धते मत्सरो गुरुः । तस्मान्नखमांसप्रीतिर्यथा संपद्यते तथा कुर्याः ॥१२०॥ आदेश इति भणित्वा चलितः प्राप्तः क्रमेणोज्जयिनीम् । प्रतिहारसूचितः स प्रविशति नरनाथास्थाने ॥१२१॥ निजनृपार्पितमुद्रितसमुद्रकं वैकित्वा नृपपुरतः । प्रणम्य तद्दापितासने उपविशति ततो राज्ञा ॥ १२२॥ उन्मुद्रितः समुद्गस्तन्मध्ये लघुसमुद्गकं पश्यति । अथ मन्मध्ये दृष्ट्ा भूतिमेव चिन्तयति नरेन्द्रः ॥ १२३ ॥ मालतलवटितभृकुटिराताम्रलोचनों यथा मम । दर्पान्धेन तेन मन्ये
national
For Personal & Private Use Only
jainelibrary.org