________________
(
च
| एयंति ?॥१२५॥ सो भणइ लक्खहोमो कारविओ नरवरेण तुम्हाण । वप्पुभविभागट्ठा भूई सपेसिया एसा ॥१२६॥ तो मनतो सो| मुं०का। तं तहत्ति पढमोवयारहयहियो । हकारिय आसन्ने हत्यं पट्टीए से देइ ।।१२७॥ भणइ य भई मह बंधवस्स, सो भणइ सव्वकालंपि। इण्डि पणयपरम्मी विसेसओ तुम्ह चिचम्मि ॥१२८।। तो सो कइवयदिवसे घरिओ तत्थेव निवइणा तत्तो । वत्थाहरणतुरंगमपभिज्ञ दाउ महपसायं ॥१२९॥ निययप्पहाणपुरिसेण संजुयं अप्पिऊण हत्यिदुर्ग । तह रयणाहरणं पाहुडम्मि एयं च उवइसिउं ॥१३०॥ जह भणियव्यो राया देसो कोसो य चउबिहं सिन्नं । नियगमिव मज्झतणयं कज्जे वावारियव्वंति ॥१३१॥ रबा विसज्जिओ सो पत्तो य कमेण गयपुरे, इचो । सह सोहडेण पुचि भूवइणा पेसिओ आसि ॥१३॥ जो विस्संभट्ठाणं पढम चिय वेण वइयरो सब्दो। परिकहिओ नरवइणो सो पुण तस्सासि पञ्चक्खो ॥१३३।। अह सो महिंदनरवइपहाणपुरिसोवि सोहडेण समं । पणमइ नरना उचियाविहिदस्तिरस्कारः ॥१२४॥ ततो दयिष्यामि फलं तस्यास्य च तदुक्तकारिणः। ततो दर्शयित्वा भूतिं जल्पति किं दूत ! एतदिति ॥१२॥
स भणति लक्षहोमः कारितो नरवरेण युष्माकम् । तत्पुण्यविभागार्थ भूतिः संप्रेषितैषा ॥१२६॥ ततो मन्यमानः स तत् तथेति प्रथमो||पचारहृतहृदयः । आहूयासने हस्तं पृष्ठे तस्य ददाति ॥१२७॥ भणति च मद्रं मम बान्धवस्य, स भणति सर्वकाम्मपि । इदानी प्रणयपरे विशेषतस्तव चित्ते ॥१२८॥ ततः स कतिपयदिवसान् धृतस्तत्रैव नृपतिना ततः । वस्त्रामरणतुरङ्गमप्रभृति दत्त्वा महाप्रसादम् ॥१२९॥ निजप्रधानपुरुषेण संयुतमर्पयित्वा हस्तिद्विकम् । तथा रत्नामरणं प्राभृते एतच्चोपदिश्य ॥१३०॥ यथा भणितव्यो राजा देशः कोशश्च चतुर्विध | सैन्यम् । निजकमिव मदीय कार्ये व्यापारयितव्यमिति ॥१३१॥ राज्ञा विसृष्टः स प्राप्तव्य क्रमेण गजपुरे, इतः । सह सौभटेन पूर्व भूपतिना प्रेषित बासीत् ॥१३२॥ यो विश्रम्भस्वानं प्रथममेव तेन व्यतिकरः सर्वः । परिकथितो नरपतये स पुनस्तस्यासीत्प्रत्यक्षः ॥१३३॥ अथ स
EGOROoBROGal
12
Jain Educ
ational
F Personal & Private Use Only
O
w
.jainelibrary.org