________________
223
Octor
सणे निविसि तत्तो॥१३४॥ त नियपहुपाहुडमप्पिऊण क्यण महिंदरायस्स । वह साहइजह भणियं, एचो समाणि रबा॥१३५॥ पडिपाहुढं समप्पिय विसजिओ नरवरेण इय तेसि । पइदिणपवढमाणप्पगयाणं जति दियहाई ॥१३६॥ रण्णावि बुद्धिजु पोरिसमेयस्स इय कलेऊण । सव्वोवि रज्जमारो निक्वित्तो सोहडे सुइडे ॥१३७॥ सव्वत्थ कयपमाणो अखलियाणो नरिंदलोएण। सो मुंजइ रज्जसिरिं इओ य भवइनरिंदस्स ॥१३८॥ पुवकमागयवेरो अईवखुदो नरेसरकुबेरो । अत्यि अरिजिपुरीए सो त उवचरइ पच्छन्नं ॥१३९॥ उवयारं तु पडिच्छइ इमाए बुद्धीए सोहडो तस्स । नरवरभूवइकजं विणासियव्वं न ताव मए ॥१४०॥ किंतु इमोवि हु गरुओ राया अणुयत्तिो हवइ एवं । गरुयाणंणुवित्ती न निष्फलाहोइ कइयावि ॥१४१॥ तो भूबई कइयाविहुसम्मनाऊण | वइयरं एयं । चिंतइ अइदुदरिसोनिम्गहजोगो यवस्समिमो ॥१४२॥ दावइ य विसं उग्गं मओ य सो तेण तस्स आकखा । एकम्मिवि महेन्द्रनरपतिप्रधानपुरुषोऽपि सौभटेन समम् । प्रणमति नरनाथमुचितासने निविश्य ततः ॥१३४॥ तन्निजप्रभुपामृतमर्पयित्वा वचनं महेन्द्रराजस्य । तथा कथयति यथा मणितम्, इतः समान्य राज्ञा ॥१३५॥ प्रतिमामृतं समर्प्य विसृष्टो नरवरेणेति तयोः । प्रतिदिनप्रवर्धमानप्रणययोर्यान्ति दिवसानि ॥१३६॥ राज्ञापि बुद्धियुक्तं पौरुषमेतस्येति कलयित्वा । सर्वोऽपि राज्यभारो निक्षिप्तः सौमटे सुमटे ॥१३७॥ सर्वत्र कृतप्रमाणोऽस्खलिताज्ञो नरेन्द्रलोकेन । स मुळे राज्यश्रियमितश्च मूपतिनरेन्द्रस्य ॥१३८॥ पूर्वक्रमागतवैरोऽतीवक्षुद्रो नरेश्वरकुवेरः । अस्त्यरिञ्जित्पुर्या स तमुपचरति प्रच्छन्नम् ॥१३९॥ उपचारं तु प्रतीच्छत्यनया बुया सौभटस्तस्य । नरवरमपतिकार्य विनाशयितव्य न | तावन्मया ॥१४०॥ किन्वयमपि खल गुरू राजाऽनुवृत्तो भवत्येवम् । गुरूणामनुवृत्तिर्न निष्फला भवति कदापि ॥१४१॥ ततो भूपतिः
कदापि खलु सम्यग्ज्ञात्वा व्यतिकरमेतम् । चिन्तयत्यतिदुर्धर्षों निग्रहयोग्यश्चावश्यमयम् ॥१४२॥ दापयति च विषमुग्रं मृतश्च स तेन तस्या!
Bo0
Sain Educat
For Personal Private Use Only
V
inelibrary.org