SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 224 पडिवक्खे एवं बादारणा जाया ॥१४३॥ तम्हा दढसम्मचो होड अजसु सिक्सुइमतं । कंखाए विडिओ पुष ममिहिसि संसा- 1001 | रकंतारे ॥१४४॥ इस अषिदेसणसवणा परिबुदा पाणिणो वह क्वाचिंतेइ सुंदरोपुष किमेस गलसोसणं कुणा॥१४५॥ सव्वेवि १२|| अभिमया मजा ताव सब्बे व पूणिज्जा य । इयकबुद्धी मरि ममियो संसारक्कमहले ॥१४६।। सम्मं च सेमचंदो सम्मचं पालि निरइयारं । सोहम्मे उक्क्यो कमेण पचो य निन्नाचं ॥१४॥ इत्याकारवायां सुन्दरकथानकं समासम् । कासा । एकस्मिन्नपि प्रतिपक्ष एवमतिदारुणा जाता ॥१४॥ तस्माद् दसम्यक्त्वो भूत्वार्जय शिवमुखमनन्तम् । काहुना विनटितः पुनपाभ्रमिष्यसि संसारकान्तारे ॥१४॥ इति मुनिदेशनाश्रवणात् प्रतिबुद्धाः प्राणिनो बहक्स्तत्र । चिन्तयति सुन्दरः पुनः किमेष गलशोषणं आरोति ! ॥११५॥ सर्वेऽवमिमता मम तावत् सच पूजनीयाय । इति तबुद्धिर्मृत्वा भ्रान्तः संसारवनगहने ॥११॥ सम्यक् च रामचन्द्रः सम्यक्त्वं पाखवित्वा निरतिचारम । सौधर्म उपपचः कमेव प्राप्त निर्वाणम् ॥१४॥ ११२ n ematon For Personal & Private Use Only w iary og
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy