SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 225 HDDOO साहन दुगुंछाए जिणधम्मफलम्मि संसइमणस्स । दुइदंदोली जायइ जह जाया भक्खरदियस्स ॥१॥ तथाहि-अत्यि इह मरहवासे कामिणिवयणव रयणरमणीयं । सुहधामदीहरच्छं नगरं नामेण गिरिनगरं ॥२॥ संतिकिरियासु कुसलो दुहापि जनप्पिओ दिओ अत्यि । सच्छंदोवि परवसो नामेणं विस्सभूइत्ति ॥३॥ तस्सत्थि पिया घरिणी सरणी सरणीव नेहसस्सस्स । भत्तावि हु भचारे नो अणुयत्वेइ भचारं ॥४॥ भक्खरभाणुभिहाणा दुवेवि पाणप्पिया सुया ताण । नवजोवणाभिरामा रमंति ते काणणाईसु ॥५॥ अहन्नया वसते उवसंते गिम्हनिवबलं पत्तं । रवितावलूयवाओलिय॑म्मेण जणमभिमवंतं ॥६॥ तो नलिणहारचंदणपंकजलदाइसाहणबलेणं । कहकहवि हु गिम्हवलं रुंभेइ जणो वियंभतं ॥७॥ ता भाणुभक्खरेहिं वणगहणासन्नवत्तिणि सरम्मि। कीलंतेहिं जुबई | दिट्ठा निर्दभरमव्व ॥८॥ तो तीए रूवसोहाए मोहिया जाव कट्ठनिचिट्ठा । ते ठंति ताव तीएवि सदयं संभासिया एवं ॥९॥ के साधूनां जुगुप्सया जिनधर्मफले संशयिमनसः । दुःखद्वन्द्वाली जायते यथा नाता भास्करद्विजस्य ॥१॥ अस्तीह भरतवर्षे कामिनीवदनमिव रचन्धरमणीयम् । सुखधामदीर्घरथ्यं (हिं) नगरं नाम्ना गिरिनगरम् ॥२॥ शान्तिक्रियासु कुशलो द्विधाऽपि यज्ञ (जन्य) प्रियो द्विजोऽस्ति । स्वच्छन्दोऽपि परवशो नाम्ना विश्वमूतिरिति ॥३॥ तस्यास्ति प्रिया गृहिणी सरणिः सरणिरिव स्नेह सस्यस्य । भक्तापि खलु मर्तरि नो अनुवर्तते मारम् ॥१॥ भास्करमान्वभिधानौ द्वावपि प्राणप्रियौ सुतौ तयोः । नवयौवनाभिरामौ रमाते तो काननादिषु ॥५॥ अथान्यदा वसन्त उपश्चान्ते ग्रीष्मनृपबलं प्राप्तम् । रवितापलतावातालिधर्मेण जनमभिमवत् ॥६॥ ततो नलिनहारचन्दनपजला दिसा धनबलेन । ककयमपि खलु ग्रीष्मबलं रुणद्धि जनो विज़म्भमाणम् ॥७॥ तदा भानुभास्कराभ्यां वनगहनासन्नवर्तिनि सरसि । क्रीडयां युवS तिर्दृष्टा निर्दम्मरम्मेव ॥८॥ ततस्तस्या रूपशोभया मोहितौ यावत्काष्ठनिश्चेष्टौ । तौ तिष्ठतस्तावत्तयापि सवयं संभाषितावेवम् ॥९॥ फौ HEducHI For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy