________________
225
HDDOO
साहन दुगुंछाए जिणधम्मफलम्मि संसइमणस्स । दुइदंदोली जायइ जह जाया भक्खरदियस्स ॥१॥ तथाहि-अत्यि इह मरहवासे कामिणिवयणव रयणरमणीयं । सुहधामदीहरच्छं नगरं नामेण गिरिनगरं ॥२॥ संतिकिरियासु कुसलो दुहापि जनप्पिओ दिओ अत्यि । सच्छंदोवि परवसो नामेणं विस्सभूइत्ति ॥३॥ तस्सत्थि पिया घरिणी सरणी सरणीव नेहसस्सस्स । भत्तावि हु भचारे नो अणुयत्वेइ भचारं ॥४॥ भक्खरभाणुभिहाणा दुवेवि पाणप्पिया सुया ताण । नवजोवणाभिरामा रमंति ते काणणाईसु ॥५॥ अहन्नया वसते उवसंते गिम्हनिवबलं पत्तं । रवितावलूयवाओलिय॑म्मेण जणमभिमवंतं ॥६॥ तो नलिणहारचंदणपंकजलदाइसाहणबलेणं । कहकहवि हु गिम्हवलं रुंभेइ जणो वियंभतं ॥७॥ ता भाणुभक्खरेहिं वणगहणासन्नवत्तिणि सरम्मि। कीलंतेहिं जुबई | दिट्ठा निर्दभरमव्व ॥८॥ तो तीए रूवसोहाए मोहिया जाव कट्ठनिचिट्ठा । ते ठंति ताव तीएवि सदयं संभासिया एवं ॥९॥ के
साधूनां जुगुप्सया जिनधर्मफले संशयिमनसः । दुःखद्वन्द्वाली जायते यथा नाता भास्करद्विजस्य ॥१॥ अस्तीह भरतवर्षे कामिनीवदनमिव रचन्धरमणीयम् । सुखधामदीर्घरथ्यं (हिं) नगरं नाम्ना गिरिनगरम् ॥२॥ शान्तिक्रियासु कुशलो द्विधाऽपि यज्ञ (जन्य) प्रियो द्विजोऽस्ति । स्वच्छन्दोऽपि परवशो नाम्ना विश्वमूतिरिति ॥३॥ तस्यास्ति प्रिया गृहिणी सरणिः सरणिरिव स्नेह सस्यस्य । भक्तापि खलु मर्तरि नो अनुवर्तते मारम् ॥१॥ भास्करमान्वभिधानौ द्वावपि प्राणप्रियौ सुतौ तयोः । नवयौवनाभिरामौ रमाते तो काननादिषु ॥५॥ अथान्यदा वसन्त उपश्चान्ते ग्रीष्मनृपबलं प्राप्तम् । रवितापलतावातालिधर्मेण जनमभिमवत् ॥६॥ ततो नलिनहारचन्दनपजला दिसा
धनबलेन । ककयमपि खलु ग्रीष्मबलं रुणद्धि जनो विज़म्भमाणम् ॥७॥ तदा भानुभास्कराभ्यां वनगहनासन्नवर्तिनि सरसि । क्रीडयां युवS तिर्दृष्टा निर्दम्मरम्मेव ॥८॥ ततस्तस्या रूपशोभया मोहितौ यावत्काष्ठनिश्चेष्टौ । तौ तिष्ठतस्तावत्तयापि सवयं संभाषितावेवम् ॥९॥ फौ
HEducHI
For Personal Private Use Only