________________
१००
2น तुम्मे कि माया निचेट्टा, ते मणति तुह स्वं । दटुं अदिपुवं एगम्गमणा पलोयंता ॥१०॥ तो सविवार तेसि सोचा परचुचरं
परामक० तरलदिट्ठी । ताण हिययाणि हरि चलिया कमलाणि उञ्चिणिउं॥११॥ तो कुवियव्व तुरंता लम्गा तप्पिटुओ तओ सावि । चे तदिष्टि कथवि लीणा निगुंजम्मि ॥१२॥ तीए दिसाए तेवि हु गच्छता एवमेव मुलमणा । पासंति मुणि एग मयण संपत्चमुचिव ॥१३॥ तो तम्मि दिट्टिविसए संपत्ते तम्मणाउ ओसरिओ । मयणो हरिणो हरिणोच्च ते तओ गरुयभत्तीए ॥१२॥ वंदेऊणं तप्पायपंकयं महुयरन्च संलीणा । देसणमयरंदरसं रसंति परमप्पमोएणं ॥१५॥ अह देसणावसाणे भाणू भालयलमिलियकरकमलो। पुच्छेइ तयं साहुं जह भयवं ! मज्म साहेइ ॥१६॥ देहोवि हु तुम्हाणं निवलंछणलंछिओ जहा पवरं । रज्जसिरिमुज्झिऊण तुमए। दिक्खा पवन्नत्ति ॥१७॥ तो एवंविहजोव्वणभरम्मि तरुणियणपत्यणिजम्मि । किं उप्पन वेरम्गकारणं, तो मुणी कहइ.॥१८॥ सययुवां किं जातौ निश्चेष्टो, तौ मणतस्तव रूपम् । दृष्टाऽदृष्टपूर्वमेकाप्रमनसौ प्रलोकमानौ ॥१०॥ ततः सविकारं तयोः श्रुत्वा प्रत्युत्तरं तरसदृष्टिः । तयोर्हृदये हतुं चलिता कमलान्युच्चेतुम् ॥११॥ ततः कुपिताविव त्वरमाणौ लग्नौ तत्पृष्ठतस्ततः सापि । वञ्चयित्वा तद्दष्टिं कुत्रापि लीना निकुञ्ज ॥१२॥ तस्यां दिशि तावपि हि गच्छन्तावेवमेव भ्रष्टमनसौ । पश्यतो मुनिमेकं मदनं संप्राप्तमूर्तिमिव ॥१३॥ सतस्तस्मिन् दृष्टिविषये संप्राप्ते तन्मनसोऽपसृतः । मदनो हरेईरिण इव तौ ततो गुरुभक्त्या ॥१४॥ वन्दित्वा तत्पादपङ्कजं मधुकराविव संबीनौ । देशनामकरन्दर रसतः परमप्रमोदेन ॥१५॥ अथ देशनावसाने भानुर्मालतलमिलितकरकमलः । पृच्छति तं साधु यथा भगवन् ! या कथयति ॥१६॥ देहोऽपि खलु युष्माकं नृपलान्छनलान्छितो यथा प्रवराम् । राज्यश्रियमुज्झित्वा युष्मानिर्दीय प्रपन्नेति ॥१७॥ तत एवंविषयौवनभरे तरुणीजनप्रार्थनीये । किमुत्पन्नं वैराग्यकारणं, ततो मुनिः कथयति ॥१८॥ सकलमपि भवस्वरूपं विवकिनी बनयोत मद्र।
MARRORosc00000000
JainEduca
t
ional
For Personal Private Use Only
Mainelibrary.org.
॥