________________
227
peec00000000000
लंपि भवसरूवं विवेइणो जणइ मह 1 रम्गं । केवलदुक्खताओ अवियारिजंतरमणिनं ॥१९॥ उक्त पर
"अज्ञस्य सुखदुःखाम्यां मिमा वृत्तिः प्रकाशते । विवेकिनस्तु संसारे दुःखमेव हि केवलम् ॥
सर्व हेममयं यत् पश्यत्युन्मत्तकेशिते । तद्वदज्ञानसंभ्रान्तो मवेऽपि सुखमीयते ॥" मज्झ विसेसेण पुणो जाया वेरम्गकारणं जाया । भाणू भणेइ कहमिव, मुणीवि तो साइए एवं ॥२०॥ त्याहि- अत्यि इह मरहवासे नयरं सोरियपुरंति पुरपवरं । दुग्गंगसंगयं भूइभूसियं हरसरीरंव ॥२१॥ सूोवि अणुम्गकरो सोमोवि हु मयकलंकपरिमुक्को। दधम्मो तत्थ निवो मज्जा गुणसुंदरी तस्स ॥२२॥ गुणराओ ताण सुओ पत्तो जोवणमियो वसंतउरे । ईसाणचंदरमो कणगई नाम वरधृया ॥२३॥ तीए सयवरो, सो तत्थ गओ सुहडविंदपरियरिओ । निवदिन्नावासाओ सयंवरामंडवे पत्तो ॥२४॥ अनेवि ||४|| तत्य अहमहमिगाए निवनिवहनंदणा गुणिणो । उब्भडकयसिंगारा सयंवरामंडवे पत्ता ॥२५॥ उचियपरिवारजुचो उचिए देसम्मि वैराग्यम् । केवलदुःखत्वादविचार्यमाणरमणीयम् ॥१९॥ मम विशेषण पुनर्जाता वैराग्यकारणं जाया। भानुर्मणति कथमिव, मुनिपि ततः कथयत्येवम् ॥२०॥ अस्तीह भरतवर्षे नगरं शौर्यपुरमिति पुरप्रवरम् । दुर्गाङ्गसंगतं भूतिभूषितं हरशरीरमिव ॥२१॥ सूरोऽप्यनुप्रकरः सोमोपि खलु मृग (मद) कलपीरमुक्तः। दृढधर्मस्तत्र नृपो मायर्या गुणसुन्दरी तस्य ॥२२॥ गुणराजस्तयोः सुतः प्राप्तो यौवनमितो वसन्तपुरे । । ईशानचन्द्रराजस्य कनकवती नाम बरदुहिता ॥२३॥ तस्याः स्वयंवरः, स तत्र गतः सुभटवृन्दपरिकारतः। नृपदत्तावासात् स्वयंवरामण्डपे 2
प्राप्तः ॥२४॥ अन्येऽपि तत्राहमहमिक्रया नृपनिवहनन्दना गुणिनः । कृतोद्भशृङ्गाराः स्वयंवरामण्डपे प्राप्ताः ॥२५॥ उचितपरिवारयुक्त | उचिते देश आसन उचिते । आगत्योपविष्टो राजेशानचन्द्रोऽपि ॥२६॥ धात्रीप्रतिहारीभिः सहिताऽऽदेशतो नरेन्द्रस्य । आगत्य कनक
0000000000
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org,