SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ 228 मका आसणे उचिए। आगंतु उबविछो राया ईसाणचंदोवि ॥२६॥ धाईपडिहारीहि सहिया आएसओं नरिंदस्म । आगंतुं कणगवई उक०० क्टिा अणयफ्यमले ॥२७॥ तो वीए तिरियपसरियकडक्खरज्जूर्हि संजमेऊण । गुणरायो नियहियए पक्खितो तक्खणं चेव॥२८॥ ११॥ तेणवि तम्गयलोयणपणेण दट्ठण तीए तं ललियं । मइ अणुरत्ता एसत्ति चितियं नूण जंभणियं ॥२९॥ निद्धमहुरा य दिट्टी अलस गमणं वियंमणं अहियं । इयएवमाइभावा पियाणुरायं निवेयंति ॥३०॥ एत्थंतरम्मि कुमरीए रायलोयं पयंसिर्ड लगा। गोत्ताइसमुकिवणषुव्वं पडिहारिया जाव ॥३शा ता कुमरी तीए पुरो पियराण ईसिमलियच्छिपुडा । सहसच्चिय अपडुत्तं पयंसिङ नियसरीरस्स॥३२॥ निययावासम्मि गया कुमरी किर पीडियत्ति मूलेण । जणणीपमुहजणेणं उवयरिया ओसहाईहिं ॥३३॥ तो राया उठे जोडियकरसंपुडो नरिंदजण । वज्जरइ अपडदेहा कणगवई अज्ज वो मज्झ ॥३४॥ काऊण गुरुवरोहं आवासे इंतु ताव जावेसा । संजायइ दिदेहा अम्हं तुम्हं च पुन्नेहिं ॥३५॥ एवं होउत्ति तओ सयंवरामंडवाउ ते सव्वे । नियआवासेसु मया रायावि गओसभवत्युपविष्टां जनकपादमूळे ॥२७॥ ततस्तस्यास्तिर्यक्प्रसृतकटाक्षरज्जूभिः संयम्य । गुणराजो निजहृदये प्रक्षिप्तस्तत्क्षणमेव ॥२८॥ तेनापि तद्तलोचनमनसा दृष्ट्वा तस्यास्तल्ललितम् । मय्यनुरक्तैषति चिन्तितं नूनं यद् मणितम् ॥२९॥ स्निग्धमधुरा च दृष्टिरलसं गमनं विजम्मणमधिकम् । इत्येवमादिभावाः प्रियानुरागं निवेदयन्ति ॥३०॥ अत्रान्तरे कुमारी राजलोकं प्रदर्शयितुं लग्ना। गोत्रादिसमुत्कीर्तनपूर्व प्रतिहारी यावत् ॥३१॥ तावत् कुमारी तस्याः पुरः पित्रोरीषन्मुकुलितालिपुटा । सहसैवापटुत्वं प्रदर्श्य निजशरीरस्य ॥३२॥ निजकावासे 18||गता कुमारी किल पीडितेति शुलेन । जननीप्रमुखजनेनोपचरितौषधादिभिः ॥३३॥ ततो राजोत्थाय योजितकरसंपुटो नरेन्द्रजनम् । कथय त्यपटुदहा कनकवत्यद्य ततो मम ॥३॥ कृत्वा गुर्ववरोधमावासे भवन्तु तावद्यावदेषा। संबायते दृढदेहाऽस्माकं युष्माकं च पुण्यः ॥३५॥ 0000000AR 6॥११४॥ Jain Educat i onal For Personal & Private use only . nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy