________________
ANGANA
229 | वणम्मि ॥३६॥ एत्तो संझासमए जामिलयसझ्या बहिं एका । मज्झिमवया वयंसी कुमरीए पेसिया ॥३७॥ गुणरायस्स सयासे | अप्पइ सा चित्तपट्टियं तस्स । विरहावत्यादुत्यं सो पिच्छइ तत्य तं कुमरिं ॥३८॥ पठति च सा । अमयतणू तीए तुपे सुहय ! नि| हिचो मणे पलित्तं च । तं दहइ तीए देहं अमयम्मि विसं समुपत्र॥३९॥ ततश्च । अइनिम्मलं अणम्यं मुवित्तमुत्ताणुसंगयं गरुय । गुण
आहारं हारं तदप्पियं तीए हिययंव ॥४०॥ नियवच्छालंकारं करेसु इय तीए जंपिए कुमरो । तं तह काउं तुटेण तीए कुमरीकए निययं ॥४१॥ सव्वंगियमामरणं दिवं, एचो य तीए संलतं । तुम्मेहि सम इह अत्थि किंपि क्त्तव्यमेगंते ॥४२॥ तत्तो य कुमरदिट्ठीए चोइओ उडिओ जणो सव्वो। तो वित्रचो तीए कुमरो, विनवइ इय कुमरी ॥४३॥ जीक्यिमायत्तं तुम्ह किंतु मह नाह! मंदभागाए । तुम्ह सरीरे संभोगजोगया कइवयदिणंते ॥४४॥ भोगतरायकारणविगमे होहित्ति तुज्य कहणत्यं। सहसा अपडुत्तं दंसि
एवं भवत्विति ततः स्वयंवरामण्डपात् ते सर्वे । निजकावासेषु गता राजापि गतः स्वमवने ॥३६॥ इतः संध्यासमये यामिकसूचिता बहिरेका । मध्यमवया क्यस्या कुमार्या प्रेषिता छन्नम् ॥३७॥ गुणराजस्य सकाशेऽर्पयति सा चित्रपट्टिकां तस्मै। विरहावस्थादुःस्थां स पश्यति तत्र तां कुमारीम् ॥३८॥अमृततनुस्तया त्वं सुभग ! निहितो मनसि प्रदीप्तं च । तद् दहति तस्या देहममृते विषं समुत्पन्नम् ॥३९॥ अतिनिर्मलमन सुवृत्तमुक्तानुसंगतं गुरुम् । गुणाधारं हारं तदर्पितं तस्या हृदयमिव ॥४०॥ निजवक्षोऽलंकारं कुरुष्वति तया जल्पिते कुमारः । तत् तथा कृत्वा तुष्टेन तस्यै कुमारीकृते निजकम् ॥४१॥ सर्वाङ्गीणमाभरणं दत्तं, इतश्च तया संलप्तम् । युष्माभिः सममिहास्ति किमपि वक्तव्यमेकान्ते ॥४२॥ ततश्च कुमारदृष्टया चोदित उत्थितो जनः सर्वः । ततो विज्ञप्तस्तया कुमारी, विज्ञपयतीति कुमारी ॥४३॥ जीवि
Jain Educa
t ional
For Personal & Private Use Only
ainelibrary.org