________________
230
०च०
म०का
११५॥
१|| ऊण लोयाण ममम्मि ॥४५॥ अज्ज सयंवरमाला नो पक्खित्ता, पभायसमयम्मि। खिवियम्चा इस दुईवयणं सुणिऊण तयभिमुहं ॥४६॥
भणइ गुणरायकुमरोजइवि हु अइदुकरं इमं मज्झ । जं तीइ असंभोगो तहवि हु आणवइ जं कुमरी ॥४७॥ तं चैव पमाणं इस विसजिया सा गया य तप्पासं । तब्बुत्तो सन्चो कहिओ कुमरीए एगते ॥४८॥ तो बीयदिणे तीए सयंवरामंडवम्मि तकंठे । निवचकसमक्खं चिय खित्ता कुसुमाण वरमाला॥४९॥ सव्वं नरिंदचकं सम्माणे विसज्जियं रना । गुणरायकुमारेणं परिणीया सा निवगरुहा ॥५०॥ कइवयदिणावसाणे पत्तो सोरियपुरम्मि सह तीए । गुरुयणकओवयारा मुक्का सा अन्नधवलहरे ॥५१॥ कुमरोवि नियावासे पत्तो मित्तेहिं परिगओ तत्थ । दोगुंदगोव्व देवो कीलेइ विच्चित्तकीलाहिं ॥५२॥ तो पइदिणंपि गच्छइ तब्भवणे रमइ विविहकीलाहिं । तीए सम पीईए दिणाणि गच्छंति कुमरस्स ॥५३॥ न य तीए अभिप्पायं लक्खइ सुवियक्खणोवि वरकुमरो। तचो य तमायत्तं तब किन्तु मम नाथ ! मन्दभाग्यायाः । तव शरीरे संभोगयोग्यता कतिपयदिनान्ते ॥४४॥ भोगान्तरायकारणविगमे मविष्यतीति तव कथनार्थम् । सहसाऽपटुत्वं दर्शयित्वा लोकानां मध्ये ॥४५॥ अद्य स्वयंवरमाला नो प्रतिक्षा, प्रभातसमये । क्षेप्तव्येति दूतीवचनं श्रुत्वा तदमिमुखम् ॥४६॥ मणति गुणराजकुमारो यद्यपि खल्वतिदुष्करमिदं मम । यत् तयाऽसंभोगस्तथापि खल्वाज्ञापयति यत्कुमारी ॥४७॥ तदेव प्रमाणमिति विसृष्टा सा गता च तत्पार्श्वम् । तद्वृत्तान्तः सर्वः कथितः कुमार्या एकान्ते ॥४८॥ ततो द्वितीयदिने तया स्वयंवरामण्डपे तत्कण्ठे। नृपचक्रसमक्षमेव क्षिप्ता कुसुमानां वरमाला ॥४९॥ सर्व नरेन्द्रचक्रं सम्मान्य विसृष्टं राज्ञा । गुणराजकुमारेण परिणीता सा नृपाङ्गहा ॥१०॥ | कतिपयदिनावसाने प्राप्तः शौर्यपुरे सह तया । कृतगुरुजनोपचारा मुक्ता सान्यधवलगृहे ॥५१॥ कुमारोऽपि निजावासे प्राप्तो मित्रः परिजागतस्तत्र । दौगुन्दुक इव देवः क्रीडति विचित्रक्रीडामिः ॥५२॥ ततः प्रतिदिनमपि गच्छति तदबने रमते विविधक्रीडाभिः । तया समं
१
Jain Educ
For personal Private Use Only
Dainelibrary.org