________________
Jain Educatio
231
सो विमूरइ केण उवाएण सो नेओ || ५४ || किश्च । कि जोन्त्रणेण किं वा घणेण किं जीविएण रूवेण । जइ मे सयं न लग्गइ एसा | उकंठिया कंठे ? ॥ ५५ ॥ अनम्मि दिने नियमंदिरद्वियं पणमिऊण पडिहारो । विन्नवर कुमारं जह दुवारपरिसंठिओ पुरिसो ॥ ५६ ॥ सियचंदणकयतिलओ सियवत्थनियंसणो कुसुमहत्यो । अहिलसइ दंसणं तुम्ह सामि ! को तत्थ आएसो १ ॥ ५७ ॥ मुंच लहुं इय भणिए पवेसिओ आसणम्मि दिनम्मि । उवविट्ठो आभट्टो कत्तो भण केण कज्जेण १ ॥ ५८ ॥ तेण भणियं महायस ! जसहरनामेण सिद्धपुत्रेण । मह दिन्ना वरविज्जा विहिया मे पुव्वसेवावि ॥ ५९ ॥ बारस वरिसाई, तओ तुज्झ पसाएण सिज्झिही सावि । कुमरेण तओ भणियं किं फलमेईए, सो भइ ॥ ६० ॥ नहयलगमणं घणकणयसंपया कामरूवकरणं च । लाभाइपरित्राणं सिद्धाए हवइ विज्जाए ॥ ६१ ॥ भणियं कुमरेण तओ जं कायव्वं मए तयं भणसु । सो भणइ एगराई मह उत्तरसाहगो होसु ||६२ || पडिवनं कुमरेण परोवयारिकर सियचिप्रीत्या दिनानि गच्छन्ति कुमारस्य ॥५३॥ न च तस्या अभिप्रायं लक्षयति सुविचक्षणोऽपि वरकुमारः । ततश्च स खिद्यते केनोपायेन स ज्ञेयः ॥५४॥ किं यौवनेन किंवा घनेन किं जीवितेन रूपेण । यदि मे स्वयं न लगत्येषात्कण्ठिता कण्ठे ? ॥ ५५ ॥ अन्यस्मिन् दिवसे निजमन्दिरस्थितं प्रणम्य प्रतिहारः । विज्ञपयति कुमारं यथा द्वारपरिसंस्थितः पुरुषः ॥ ५६ ॥ सितचन्दनकृततिलकः सितवस्त्रनिवसनः कुसुमहस्तः । अभिलषति दर्शनं तव स्वामिन्! कस्तत्रादेशः १ ॥ ५७ ॥ मुञ्च लध्विति भणिते प्रवेशित आसने दत्ते । उपविष्ट आभाषितः कुतो भण केन कार्येण ! ॥१८॥ तेन मणितं महायशः ! यशोधरनाम्ना सिद्धपुत्रेण । मां दत्ता वरविद्या विहिता मया पूर्वसेवापि ॥ ५९ ॥ द्वादश वर्षाणि ततस्तव प्रसादेन सेत्स्यति सापि । कुमारेण ततो मणितं किं फलमेतस्याः, स भणति ॥ ६० ॥ नमस्तलगमनं धनकनकसंपत् कामरूपकरणं च । लाभादिप| रिज्ञानं सिद्धायां भवति विद्यायाम् ||६ १ ॥ मणितं कुमारेण ततो यत् कर्तव्यं मया तद् भण। स भणत्येक्रात्रे ममोत्तरसाधको भव ॥६२॥
For Personal & Private Use Only
nelibrary.org