________________
232
भाभका
१६
तेण । परपत्थणाए जहा कि किन कुणंति सप्पुरिसा ॥६॥ अह सो कयविहिकवओ पचो कुमारेण सह मसाणम्मि । रयणी००
यरसंकिने जमगेहसमे महाभीमे ॥६४॥ किण्हचउद्दसिरयणीनिसीइसमयम्मि, मंडलं लिहियं । पज्जालियो यजलणो तम्मझे खइर| कडेहिं ॥६५॥ रत्तकणवीरचंदणगुग्गुलमाईहिं जाव सो जावं । देइ तहिं कुमरो पुण करवालकरो पुरो ठगइ ॥६६॥ ताव सहसत्ति
कोवि हु उत्तरआसाए अणुचरविरूवो । आगच्छंतो दिवो महानिहाउव्व हक्काहि ॥६७॥ विहडंतो गिरिकूड़े कलयलरवेहिं भरियनह| विवरो। पलयानलसारिच्छो मुहेण जालाओ मिल्लंतो॥६८॥ दप्पुभडसप्पफडाकडप्पमउडो सुमंगलारूदो। डमडमियडमरुयाडोवढा| मरो रोसरत्तच्छो ॥६९॥ कुडिलकविलकेसो नासियासेसवेसो अइमसिसमदेहो सदविक्खित्तमेहो । पणयसुहनिहाणो मेहनायाभिहाणो | करकलियकवालो खित्तवालो करालो ॥७॥पत्तो सो अइरुटो जंपइ रे रे अणज्ज ! अज्जवि य । इत्येव तुम चिट्ठसि अणनुन्नाओ प्रतिपन कुमारेण परोपकारैकरसिकचित्तेन । परप्रार्थनया यस्मात् किं किं न कुर्वन्ति सत्पुरुषाः ! ॥१३॥ अथ स कृतविधिकवचः प्राप्तः कुमारेण सह श्मशाने । रजनीचरसंकीण यमगेहसमे महाभीमे ॥६॥ कृष्णचतुर्दशीरजनीनिशीथसमये, मण्डलं लिखितम् । प्रज्वलितश्च ज्वलनस्तन्मध्ये खदिरकाढुः ॥१५॥ रक्तकरवीरचन्दनगुग्गुलादिभिर्यावत् स जापम् । ददाति तत्र कुमारः पुनः करवालकरः पुरस्तिष्ठति ॥६६॥ तावत् सहसति कोऽपि पुत्तराशायामनुत्तरविरूपः । आगच्छन् दृष्टो महानिघात इव हामिः ॥१७॥ विघटयन् गिरिकूटान् कलकलरवैर्भूतनभोविवरः । प्रलयानलसदृशो मुखेन ज्वाला मुञ्चन् ॥१८॥ दपोद्भटसर्पफटासंघातमुकुटः सुमागरूढः । डमडमितडमरुकाटोपडा
मरो रोषरक्ताक्षः ॥१९|| कुटिलकपिलकेशो नाशिताशेषद्वेभ्योऽतिमषिसमदेहः शब्दविक्षिप्तमेघः । प्रणतसुखनिधानं मेघनादाभिधानः करकाल
2 तकपालः क्षेत्रपालः करालः ॥७०॥ प्राप्तः सोऽतिष्टो जल्पति रे रेऽनार्य ! अद्यापि च । अत्रैव त्वं विछयननुज्ञातो मया धृष्ट ! ॥७१॥ an
ManaNewww
o
vembe
For Personal & Private Use Only
Alinelibrary.org