________________
233
MS00004
मए पिट ! ॥७१॥ साहेसि एत्य विजं मह पूयमकाउमिच्छसि बसिदि। न इवसि ता तुममिहि ता इटुं सरसु रे देवं ॥७२॥ एसोवि रायतणो तुमए वेयारिओ अविणयस्स । अणुहवउ फलं वरओ अहव कुसंगोन किं कुणइ ? ॥७॥ तव्वयणायन्त्रणजायकोवकुमरेणं पमणिओ एवं । रे रे निल्लज्ज अहम्म ! अज्ज स्टो जमो तुज्य ।।७४॥ पासपरिसंठिए मइ इमस्स सकोपि कुणइ किं विग्धं ? । इय एवं जपंतो पत्तो कुमरो तयासने ॥७५॥ पमण्इ अणज्ज ! किं पलविएण जइ अत्यि पोरिस तुज्य । अभिडसु मइ सद्धं अवणेमोजेण तुह गन्वं ॥७६॥ अमरिसवसेण तो सो चलियो तस्संमुहं असत्यं तं । दद्दु कुमरो खम्गं मिल्लइ दूरेण तो शत्ति ॥७७॥ निविडीकुणइ कडिल्लं सकेसपासं तो य तेण समं । जुझंतो हयहिययं काउं तं कुणइ गयदपं ॥७८॥ इत्तो विज्जादेवी | समागया तत्य तं दर्दु । पभणइ कुमार ! सिद्धा सचिवधणस्स तुज्य अहं ॥७९॥ किं तुह कीरउ साहसु, कुमरेणं पभणिया इमं | साक्ष्यस्यत्र वियां मम पूजामकृत्वेच्छसि चसिद्धिम्। न भवसि तावत्वमिदानी तस्मादिष्टं स्मर रे देवम् ॥७२॥ एषोऽपि राजतनयस्त्वया प्रतारितोऽविनयस्य । अनुभवतु फलं वराकोऽथवा कुसङ्गो न किं करोति ! ॥७३॥ तद्वचनाकर्णनजातकोपकुमारेण प्रमणित एवम् । रे रे निलज्ज ! अधर्म ! अब रुष्टो यमस्तव ॥७४॥ पार्श्वपरिसंस्थिते मय्वस्व शक्रोऽपि करोति किं विघ्नम् । इत्येवं जल्पन् प्राप्तः कुमारस्तदासन्ने ॥७५॥ प्रमणत्यनार्य ! किं प्रलपितेन यद्यस्ति पौरुषं तव । संगच्छस्व मया सार्धमपनयामि येन तव गर्वम् ॥७६॥ अमर्षवशेन ततः स चलितस्तत्संमुखमशनं तम् । दृष्ट्वा कुमारः खड्गं मुञ्चति दूरेण ततो अयिते ॥७७॥ निबिडीकरोति कटीभवं सकेशपाशं ततश्च तेन समम् । युध्यमानो हतहृदयं कृत्वा तं करोति गतदर्पम् ॥७८॥ इतो विद्यादेवी समागता तत्र तं दृष्ट्वा । प्रभणति कुमार ! सिद्धा सत्त्वेकवनस्य तवाहम् ॥७९॥ किं तव क्रियतां कथय, कुमारेण प्रभणितेदं देवी । एतस्य त्वं सिध्य संपादय वाञ्छितमर्थम् ॥४०॥ तव साहाय्येनैव
DOORDARAMMARom
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org