________________
234
दादेवी । एयस्स तुम सिज्झ साडसु वंछियं अत्यं ॥८॥तुह साहेजेणं चिय सिद्धा हमिमस्स, किपि भण अनं । तो कणगवईभोसु००
भक० गंतरायहेउं स पुच्छेइ ॥८१॥ सा उवओगं दाउं जंपइ एयं सयंपि जाणिहिसि । कामियरूवधरत्तेण तं चतुह होउ मह वयणा ॥८२॥ १११७ तेणं महापसाए भणिए देवी गया नियट्ठाणे । सिद्धेणं गुणराओ सप्पणयं तो इमं भणिओ ॥८३॥ तुम्हाणुभावओ च्चिय समीहियत्थो
मए समणुपत्तो । तो आएसो दिजउ निद्देसकरस्स मह कोई ॥८४॥ भणइ कुमारो विलसह इच्छाए एस तुम्ह आएसो । सो भणइ सुमरियव्चो कत्थइ कजे तहावि अहं ।।८५|| इस भणि सोवि गओ कुमरो पक्खालिऊण नियदेई । निययावासम्मि गओ मोत्तूणं रयणिवत्थाणि ॥८६॥ काऊण सिंगारं कणगवईमंदिरम्मि सो पत्तो । पच्चूसे विविहाहि कहाहि गमिऊण खणमेगं ॥८७॥ नियमवणे संपत्तो गमिउं दिवसं गओ य रयणीए । माणुसचक्खुअगोयररूवं काऊण एगागी ॥८८॥ कणगवईए भवणे खग्गसहाओ गिहस्स उवरिम्मि । जा चिटइ कणगवईवि ताव तत्थेव संपत्ता ॥८९॥ दासीजुयलेण समं भणेइ हे सुयणु ! कित्तिया रयणी । दासी सिद्धाहमस्य, किमपि भणान्यत् । ततः कनकवतीभोगान्तरायहेतुं स पृच्छति ॥८१॥ सोपयोग दत्त्वा जल्पत्यतत्स्वयमपि ज्ञास्यास । का-1| मितरूपधरत्वेन तच्च तव भवतु मम वचनात् ॥८२॥ तेन महाप्रसादे भणिते देवी गता निनस्थाने । सिद्धेन गुणराजः सप्रणयं तत इदं म-11 णितः ॥८३॥ तवानुभावत एव समीहितार्थो मया समनुप्राप्तः । तत आदेशो दीयतां निदेशकरस्य मम कोऽपि ॥८४॥ मणति कुमारो | विलसतेच्छयैष तवादेशः । स भणति स्मर्तव्यः कुत्रापि कार्ये तथाप्यहम् ॥८॥ इति भणित्वा सोऽपि गतः कुमारः प्रक्षाल्य निजदेहम् । निजावासे गतो मुक्त्वा रजनिवस्त्राणि ॥८६॥ कृत्वा शृङ्गारं कनकवतीमन्दिरे स प्राप्तः । प्रत्यूषे विविधाभिः कथामिर्गमयित्वा क्षणमेकम् ॥८७॥ निजभवने संप्राप्तो गमयित्वा दिवसं गतश्च रजन्याम् । मानुषचक्षुरगोचररूपं कृत्वैकाकी ॥८॥ कनकवत्या भवने खड्सहायो ||8||११७॥
Jain Educ
a
tional
For Personal & Private Use Only
S
a inelibrary.org