________________
235
भणइ निसीहो आगमवेला विमाणस्स ॥९॥ तो तीइ मग्गिओ व्हाणसाडओ खालियं नियं अंगं । पट्टेसुएण लहिय कयंगराया सुनेवत्था ॥९१॥ विविहालंकारधरा जा अच्छइ ता विमाणमणुपत्तं । तत्थ चडियाओ ताओ कुमरोवि अदिस्सरूवधरो ॥१२॥ तो उत्तरदिसिहुत्तं मणव सिग्य अविग्घओ गतुं । सरतीरे ओइन्नं विमाणमह नंदणवणम्मि ॥९३॥ विज्जाहररायावि हु दिट्ठो कुमारेण चूयहिट्टम्मि । नीहरिय विमाणाओ कणगई तस्स पासम्मि ॥९४॥ संपत्ता नमिऊणं तस्स य आणाइ तत्व उवविठ्ठा । थेववेलाए पत्ता अन्नावि तिनि कुमरीओ ॥९५॥ रइरंभारुवाओ उन्भडनवजोव्वणाभिरामाओ । उबविट्ठाओ ताओ खेयरनाहं पणमिजण ॥९६॥ थेववेलाए खयरो सुइभूओ नियसियामलदुगलो । पन्नतिदेविभवणे पत्तो नमिऊण पनि ॥९७॥ तेणारद्धो जावो आलिहियं मंडलंपि घुसिणेण । भूसन्नाणुनाया तित्रिवि कुमरीओ नमिऊण ॥९८।। एका सारइ वीणं एका वन करेइ महुरसरं । एक्का गृहस्योपरि । यावत्तिष्ठति कनकवत्यपि तावत्तत्रैव संप्राप्ता ॥८९॥ दासीयुगलेन समं भणति हे सुतनु ! कियती रजनिः । दासी मणति नि| शीथ आगमवेला विमानस्य ॥९०॥ ततस्तया मार्गितः स्नानशाटकः क्षालितं निजमङ्गम् । पट्टांशुकेन रूक्षयित्वा कृताङ्गरागा सुनेपथ्या ॥९॥ विविधाल कारधरा यावदास्ते तावद्विमानमनुप्राप्तम् । तत्र चटिते ते कुमारोऽप्यदृश्यरूपधरः ॥१२॥ तत उत्तरदिगभिमुखं मन इव शीघ्रमविघ्नतो गत्वा । सरस्तीरेऽवतीर्ण विमानमथ नन्दनवने ॥९३॥ विद्याधरराजापि खलु दृष्टः कुमारेण चूतस्याधः । निःसृत्य विमानात् कनकवती तस्य पावें ॥१४॥ संप्राप्ता नत्वा तस्य चाज्ञया तत्रोपविष्टा । स्तोकवेलया प्राप्ता अन्या अपि तिसः कुमार्यः ॥९५॥ रतिरम्भारूपा उद्भटनवयौवनाभिरामाः । उपविष्टास्ताः खेचरनाथं प्रणम्य ॥१६॥ स्तोकवेलया खचरः शुचिभूतो निवसितामलदुकूलः । प्रज्ञप्तिदेवीमवने प्राप्तो नत्वा प्रज्ञप्तिम् ॥९७॥ तेनारब्धो जाप आलिखितं मण्डलमपि घुसणेन । भ्रसंज्ञानुज्ञातास्तिस्रोऽपि कुमायों नत्वा ॥९८॥
&000000000000000
in Education
For Personal Private Use Only
relibrary.org