________________
म०च० १११८/
Jain Educatio
236
वायड़ वंसं एवं तर्हि ताहि विहियम्मि || ९९|| कणगवई नच्चणवारउचि कलिऊण कच्छियं पत्ता । नञ्च सहावभावं विचित्तकरणंगहारेहिं ॥ १०० ॥ कणगवईए सरहसपणच्चणा तुट्टिऊण किंकणिया । पडिया कुमरपर्यंते तेणवि संगोविडं घरिया ॥ १०१ ॥ तो रंगुतिन्नाए तीए सव्वत्थ सा गविद्वावि । नो दिट्ठा, सव्वाओ विसज्जियाओ य अह तेण ॥ १०२॥ नियनियविमाणचडियाउ ताउ सव्वाउ नियनियगिहेसु । संपत्ताउ खणेणं कुमरो उण तव्विमाणाउ || १०३ || अहिस्संतो तीए तम्मिहदाराउ उत्तरंऊण । निययावासम्मि गओ रयणीए चरमपहरम्मि ॥ १०४ ॥ पच्चूसे उद्विचा तकालावस्सयं विहेऊण । नियमइसागरमंतिस्स अप्पिया किंकिणी हत्थे || १०५ || भणिओ कणगवईए अप्पिज्जसु मज्झ वयणओ चैव । तो तभवणम्मि गया ते दठ्ठे उट्ठए सावि ॥ १०६ ॥ सयमासणं समप्पइ सयमवि उवविसर तस्समीवम्मि । तो सारजूयं रमिउं कुमरीकुमरेहिं पारद्धं ॥ १०७॥ हारंतम्मि कुमारे कणगवई भणइ किंपि एका स्वारयति वीणामेका वर्ण करोति मधुरस्वरम् | एका वादयति वंशमेवं तत्र ताभिर्विहिते ॥९९॥ कनकवती नर्तनवार इति कलयित्वा कच्छिकां प्राप्ता । नृत्यति सहावभावं विचित्रकरणाङ्गहारैः ॥१००॥ कनकवत्याः स रभसप्रनर्तनात् त्रुटित्वा किङ्किणी । पतिता कुमारपादान्ते तेनापि संगोप्य धृता ॥ १०१ ॥ ततो रङ्गोत्तीर्णया तया सर्वत्र सा गवेषितापि । नो दृष्टा, सर्वा विसृष्टाश्याथ तेन ॥१०२॥ निजनिजविमानचटिवास्ताः सर्वा निजनिजगृहेषु । संप्राप्ताः क्षणेन कुमारः पुनस्तद्विमानात् ॥ १०३ ॥ अदृश्यमानस्तया तद्गृहद्वारादुत्तीर्य । निजावासे गतो रजन्याश्वरमप्रहरे ॥ १०४ ॥ प्रत्यूषे उत्थाय तत्कालावश्यकं विधाय । निजमतिसागरमन्त्रिणोऽर्पिता किङ्किणी हस्ते ॥ १०१ ॥ मणितः कनकवत्या अर्पयेर्मद्वचनत एव । ततस्तद्भवने गतौ तौ दृष्ट्रोचिष्ठति सापि ॥ १०६ ॥ स्वयमासनं समर्पयति स्वयमप्युपविशति तत्स|मीपे । ततः शारबूतं रमथितुं कुमारीकुमाराम्यां प्रारब्धम् ॥१०७॥ जीवमाने कुमारे कनकवतो मणाते किमपि सारय । तदा कुमारेण भ
For Personal & Private Use Only
भ० क० ।
११८
ainelibrary.org