________________
Jain Education
237 सारेहि । वा कुमरेण मनिओ मंती मइसागरो एयं ॥ १०८ ॥ गहणयमप्पसु, तो तेण अप्पिया किंकिणी रयणरुइरा । कडवट्टीओ तीए करम्मि तो तीए खा दठ्ठे ॥ १०९ ॥ पञ्चभिनाया हा ! कत्थ पाविया, पुच्छिओ भणइ पडिया कि । कत्थं परसे पत्ता, सो भणइ जत्य ते पढिया ॥ ११० ॥ सा भणइ न याणामी, कुमरो जंपेइ एस नेमित्ती । भूयभविस्सं जाणइ ता पुच्छ्सु जत्थ ते पडिया ॥ १११ ॥ तो पुच्छर कणगनई सचिवं, ये कहसु, तेणभिप्पायं । नाऊण कुमरतणयं भणियं कल्ले कहिस्सामि ॥ ११२ ॥ खिल्लेंडं स्वणमेगं तहेव सो तो गजो निययभवने । अत्यमिए दिणनाहो रयणीए पढमपहरम्मि ॥ ११३ ॥ संपत्तो तब्भवणे पुणोवि सा पत्थिया जहा पुव्विं । कुमरोवि तहेव तो तत्थेव मयाई सव्वाई ॥ ११४ ॥ पुव्वक्कमेण खयरेण जावहोमाइयम्मि पारद्धे । आरद्धं पिच्छणयं कुमरीहि तत्थ कगई ॥ ११५ ॥ वी वाएइ तओवक्खित्तमणाए तीए कुमरेण । वामचरणाओ सिग्घं अवहरियं नेउरं तत्तो ॥ ११६ ॥ तो पिच्छणए णितो मन्त्री मतिसागर एतस्यै ॥ १०८ ॥ ग्रहणकमर्पय, ततस्तेनार्पिता किङ्किणी रत्नरुचिरा । कटीपट्टतस्तस्याः करे ततस्तया सा दृष्ट्रा ॥ १०९ ॥ प्रत्यभिज्ञाता हा ! क्व प्रापिता, पृष्टः भणति पतिता क्व ? | क्व प्रदेश प्राप्ता, स भणति यत्र ते पतिता ॥ ११० ॥ सा भणति न जानामि कुमारो जल्पत्येष नैमित्तिकः । भूतभविष्यज्जानाति तस्मातृच्छ यत्र ते पतिता ॥ १११ ॥ ततः पृच्छति कनकवती सचिवं, मां कथय, तेनाभिप्रायम् । ज्ञात्वा कुमारस्य भणितं कल्ये कथयिष्यामि ॥ ११२ ॥ क्रीडयित्वा क्षणमेकं तथैव स ततो गतो निजभवने । अस्तमिते दिननामे रजन्याः प्रथमप्रहरे ॥ ११३॥ संप्राप्तस्तद्भवने पुनरपि सा प्रस्थिता यथा पूर्वम् । कुमारोऽपि तथैव ततस्तत्रैव गताः सर्वे ॥ ११४ ॥ पूर्वक्रमेण खचरेण जपहोमादिके प्रारब्धे । आरब्धं प्रेक्षणकं कुमारीभिस्तत्र कनकवती ॥ ११५ ॥ वीणां वादयति ततोऽवक्षिप्तमनसस्तस्याः कुमारेण । बामचरणात् शीघ्रमपहृतं नूपुरं ततः ॥ ११६ ॥ ततः प्रेक्षणके वृत्ते भणिता दासी हले ! गवेषय । केनापि प्रच्छन्नेनापहृतं नूपुरं
For Personal & Private Use Only
inelibrary.org