________________
सु०च०
| ११९ ।
Jain Educat
238
वित्ते भणिया दासी इले ! गवेसेह । केणवि पच्छन्नेणं अवहरियं नेउरं मज्झ ॥ ११७ ॥ तो रंगगओ लोओ पुट्ठो दासीए विणयपणयाए । नो कत्थवि उवलद्धं सुट्ठगविद्वेपि तं तत्थ ॥ ११८ ॥ पुव्वकमेण तत्तो नियनियठाणम्मि ताई पत्ताई । कुमरोवि नियावासे सुत्तो तत्तो भाय ॥ ११९ ॥ आवस्सयं विहेडं तत्तो मइसागरस्स अप्पेडं । तं नेउरं तहेव य पत्तो भज्जाए भवणम्पि ॥ १२०॥ कुमरो कओवयारो उबविट्ठो सावि तत्थ उबविट्ठा। पारद्धा तो गोट्ठी समस्सपरिपूरणाईया ॥ १२१ ॥ कुमरेण पढियं । पडुपवणाइयपउमिणि! दलतरलं जीवियं च पेम्मं च जीवाणं जुव्वणवणं (तओ तीए सुणिऊण भणियं ) तम्हा धम्मं कुणह सम्मं ॥ १२२॥ तओ तीए पढिया पहेलिया । जइ सिक्खविओ सीसो जईण रयणीए जुज्जइ न गंतुं । तो कीस भाइ अज्जो मा संकसु दोवि तुल्लाई ॥ १२३ ॥ कुमरेण तओ भणियं रयणी दिवसो य दोवि तुल्लाई । तस्स जओ सो दोहिवि जहद्विय नियइ नाणेण ॥ १२४ ॥ एमाइविणोएणं खणं गमेऊण तीए मम ॥११७॥ ततो रङ्गगतो लोकः पृष्टो दास्या विनयप्रणतया । नो कुत्राप्युपलब्धं सुष्ठु गवेषितमपि तत्तत्र ॥ ११८ ॥ पूर्वक्रमेण ततो निज निजस्थाने ते प्राप्ताः । कुमारोऽपि निजावासे सुप्तस्ततः प्रभाते ॥ ११९ ॥ आवश्यकं विधाय ततो मतिसागर स्थापयित्वा । तन्नूपुरं तथैव च प्राप्तो भार्याया भवने ॥ १२० ॥ कुमारः कृतोपचार उपविष्टः सापि तत्रोपविष्टा । प्रारब्धा तो गोष्ठी समस्यापरिपूरणादिका ॥१२१॥ कुमारेण पठितम् । पटुपवनाहतपद्मिनि ! दलतरलं जीवितं च प्रेम च । जीवानां यौवनधनं ( ततस्तया श्रुत्वा मणितम् ) तस्माद् धर्म कुरु सम्यक् ॥ ९२२ ॥ ततस्तया पठिता प्रहेलिका । यदि शिक्षितः शिष्यो यतीनां रजन्यां युज्यते न गन्तुम् । ततः कस्माद्भणत्यायों मा शङ्कस्व द्वे अपि तुल्ये ॥ १२३ ॥ कुमारेण ततो भणितं रजनिर्दिवसश्च द्वावपि तुल्यौ । तस्य यतः स द्वयोरपि यथास्थितं पश्यति ज्ञानेन ॥ १२४ ॥ एवमादिविनोदेन क्षण गमयित्वा तया ततः पृष्टः । मार्तसागरस्त्वया किं ज्यौतिषमवलोकितं किमपि ! ॥ १२५॥ आम, किन्तु तवान्यत् किमपि नष्ट
For Personal & Private Use Only
भ०क०
||११९|
Jainelibrary.org