________________
239
तो पुट्ठो। मइसागरो तए कि जोइसमवलोइयं किंपि?॥१२५|| आम, किंतु तुहन्नं किंपि नटुंति पभणिए भणइ । कित, ते जाणसि इय भणिए भणेइ जाणेमि।।१२६॥किंपुण कत्यय नर्से अहंन याणामि कहह जइ मुणह । दोण्हवि पडणट्ठाणं एक्वंचियतीए सो कहइ ।।१२७॥तो विम्हिया विचिंतइ किंकिणिया मज्झ कत्थइ पडिया। इय निच्छओ न आसी,तओयपरिभावियं एवं ॥१२८॥ कत्थवि इहेव यपडिया चडिया एयस्स तेण हत्यम्मि । नेउरपडणट्ठाणं एसो तीएव परिकहइ ॥१२९॥ ता जोइसेण जाण्इ जइ जाणउ किंतु कि| किणी तत्य । पडिया इमस्स हत्थे चडिया केणप्पओगेण ? ॥१३०॥ न य गंतुं तत्य इमो खमो तओ साहसिकरसियरस । मह भसुणो च्चिय इमं वियभियं होज तोभणइ ॥१३१॥ किं नेउरंपि तुम्हं हत्थे चडिय, भणेइ सो आमं । सा भणइ मह समप्पह तीए तो सो समप्पेइ ॥१३२॥ तो सा पभणइ कुमरं सोहणमेयं तु जइ सयं लदं । अह अन्नाओ पत्तं मह पइणा तान लट्ठपरं॥१३३॥ जओ। मिति प्रभणिते भणति । किं तत, यत्त्वं जानासीति भणिते मणति जानामि ॥१२६॥ किन्तु क्व च नष्टमहं न जानामि कथय यदि जानासि । द्वयोरपि पतनस्थानमेकमेव तां स कथयति ॥१२७॥ ततो विस्मिता विचिन्तयात किङ्किणी मम कुत्रापि पतिता । इति निश्चयो नासीत्, ततश्च परिभावितमेतत् ।।१२८।। कुत्रापीहैव च पतिता चटितैतस्य तेन हस्ते । नूपुरपतनस्थानमेष तस्या इव परिकथयति ॥१२९॥ तस्माज्ज्योतिषेण जानाति यदि जानातु किन्तु विक्षिणी तत्र | पतितास्य हस्ते चरिता केन प्रयोगेण !॥१३०॥ न च गन्तुं तत्रायं समस्ततः साहसैकरसिकस्य । मम भर्तुरेवेदं विजृम्भितं भवेत् ततो भणति ॥१३१॥ किं नूपुरमपि युष्माकं हस्ते चटितं, भणति स आम । सा भणति मचं समर्पय तस्यै ततः स समर्पयति ॥१३२॥ ततः सा प्रभणति कुमारं शोभनमेतत्तु यदि स्वयं लब्धम् । अथान्यस्मात्प्राप्तं मम पत्या तदा न सुन्दरतरम् ॥१३३।। यतः । ज्वलनप्रवेशेनापि मम नास्ति शुद्धिरिति जल्पिते भणति । किं ज्वलनप्रवेशेन मम चित्ते विश निःशङ्कम्
9000000000000
in Educ
a na
For Personal Private Use Only
ijainelibrary.org