________________
भ०क
240 जलणपवेसेपनि मज्जा नत्वि सुदित्ति जंपिए भणइ । किं जलणपवेसेणं मह चित्ते विससु निस्संक। तत्तो य सा विचितइ मह पइणो मु००
एस वइयरो सम्वो। मधे पचक्खो चिय ता अज्जप्पभिई न तप्पासे ॥१३५।। गंतब्ब, ठायव्वं मंदलवएसओ इहेब मए । विजाह।१२० राहिवइणो दासीवयवात कहिऊणं ॥१३६॥ एवं परिक्खिए तस्स माणसे होइ किंपि जं उचियं । ते काहामि तओ सा बीयदिणे
|| पेसए दासि ॥१३७॥ जाइ कुमारोवि तहिं तहेव दासी य विनवइ तत्थ । विजाहररायं जह अपडुतणू अज कणगवई॥१३८॥ है| अह संभंतो चिडकि सचं रोगिणी इमा जाया । ता पुच्छइ पनति सा. साइइ पडुसरीरा सा ॥१३९।। तो सो जपइ कुरो तीए | सरीरं अहं पहुकरिस्सं । ते पुण सुमरसु इ8 देवयमिहि मरसि पावे ! ॥१४०॥ पुलं च आसि कहिय कणगवईए इमीए जह कुमरी ।
पच्छन्नो तत्व ठिो मुणइ इमं वइयरं सव्वं ॥१४१॥ तत्तो य सा पयंपइ मरणं सो मह कुमारगुणराओ। नित्य ! निदोसाए मारि| ॥१३॥ ततश्च सा विचिन्तयति मम पत्युरेष व्यतिकरः सर्वः । मन्ये प्रत्यक्ष एव तस्मादद्यप्रभृति न तत्पार्श्वे ॥१३५॥ गन्तव्यं, स्थातव्य मान्यव्यपदेशत इहैव मया । विद्याधराधिपतिं दासीवचनात् कथयित्वा ॥१३६॥ एवं परीक्षिते तस्य मानसे भवति किमपि यदुचितम् । तत्कारिष्यामि ततः सा द्वितीयदिने प्रेषयति दासीम् ॥१३७|| याति कुमारोऽपि तत्र तथैव दासी च विज्ञपयति तत्र । विद्याधरराजं यथाऽपटुतनुरव कनकवती ॥१३८॥ अथ संभ्रान्तश्चिन्तयति किं सत्यं रोगिणीयं जाता। ततः पृच्छति प्रज्ञप्ति सा कथयति 'पटुशरीरा सा॥१४९॥ ततः स बल्पति कुदस्तावाः शरीरमहं पटूकरिष्ये । त्वं पुनः स्मरेष्टं दैवतमिदानी म्रियसे पापे ! ॥१४०॥ पूर्व चासीत्कथितं कनकवत्या
प्रत्यै यथा कुमारः । प्रच्छनस्तत्र स्थितो जानातीमं व्यतिकरं सर्वम् ॥१४१॥ ततश्च सा प्रजल्पति शरणं स मम कुमारगुणराजः । निर्दय ! | निदोषाया मार्यमालायाः पाप! त्वया ॥१४२॥ततो विद्याधरराजः प्रमणति स को विशेषतः कथय । माणितस्ततो दास्या सुष्टु कृतं यत्त्वया
JanEducatorNIOS
For Personal Private Use Only
ZALinelibrary.org