________________
Seeeeeeeeeeeso
॥१३२॥ अहमविभणामि अंबे ! करमेयं मणसि पइदिणंपितुमं । सयमवि निव्वत्तियरसईए मह भोयणं दिती? ॥१३शाक्य पुढा तुहिका होउं सा चिट्ठए सवावि तो। कोहलकलिएणं पुणोवि पुट्ठा गुरुवरोहा ॥१३॥ तो तीए संलच एवं तं च ! पुच्छ | गंतूणं । समयामयनिहिरिं समोसदं अज्ज उज्जाणे ॥१३५।। अह तत्यवि गंतु ते नमिङ पसिणिस्समहमिमं जाव । ताव सयमेव ना
ण जाणिउं तेणिम भणियं ॥१३६॥ भो तुह एयारूवं पसिणं साहिस्सई सुहागपुरे।चेदयसिद्धो मायंगसड्ढओ यावरो नाम॥१३७॥ अहह अहो ! अच्छरियं सव्वं नाणेण जाणमाणोवि । ज मह न इमं साहइ तदवस्सं कारणं किंपि ॥१३८॥ एवं विचितमानो कमेण पत्तो सुहागपुरनयरे । जावरमणीययाए पिच्छामि अहं विवणिमग्गं ॥१३९।।ताव जरजजरंगो नियसियजाणुमलिणसाडिल्लो। पंडु-॥१॥ रियरोमकूवो पयडसिराधमणिसंटोणो ॥१४०॥ हरिनहकदिणमहल्लिरपयनहरपरंपराए विकरालो । अधरट्रियघुटं पूगं गंठीए बंधतो।। अहमपि मणाम्यम्ब ! कथमतदणास प्रतिदिनमपि त्वम् । स्वयमपि निवर्तितरसवत्या मम भोजनं ददती ! ॥१३३॥ इति पृष्टा तूष्णीका भूत्वा सा तिष्ठति सदापि ततः । कौतूहल्कलितेन पुनरपि पृष्टा गुर्ववरोधात् ॥१३४॥ ततस्तया सल्तमेतत् त्वं वत्स ! पृच्छ गत्वा । समयामृतनिधिसूरि समवसृतमद्योद्याने ॥१३५॥ अथ तत्रापि गत्वा तं नत्वा प्रक्ष्याम्यहमिदं यावत् । तावत् स्वयमेव ज्ञानेन ज्ञात्वा तेनेदं भणितम् ॥१३६॥ भोस्तवैतपं प्रश्नं कथयिष्यति शुभाकपुरे । चेटकसिद्धो मातङ्गश्राद्धकः खावरो नाम ॥१३७॥ अहह अहो ! आश्चर्य सर्व ज्ञानेन जानन्नपि । यद् मां नेदं कथयति तदवश्यं कारणं किमपि ॥१३८॥ एवं विचिन्तयन् क्रमेण प्राप्तः शुभाकपुरनगरे । यावद् रमणीयतया पश्या| हम्यं विपणिमार्गम् ॥१३९॥ तावजराजर्जराङ्गो निजसिताजानुमलिनशाटकः । पाण्डुरितरोमकूपः प्रकटशिराधमनीसंस्थानः ॥१४०॥ हरिन
१२. संताग्थे। २ ग. यपंट।
in Educa
tional
For Personal & Private Use Only
A
nelibrary.org