SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ०० पुच्च। ॥९॥ ॥१४१॥ दूरपलंबिरनासाकेसचओ मूलपट्टकररुहओ । बहुसेयसिन्नमलमइलखंपणयाचिकणसरीरो ॥१४२॥ गहियकयाणगउच्चरियलन्भदविणपि पत्थमाणेहिं । सह गाहगेहिं दन्वयणनिन्भरं कलहमाणो य ॥१४३।। कहकहवि हु सत्तेणं रेणुतुसावणयणत्यमनिलम्मि । उप्पाडिण पिडगाई तंदुले प्पिणितो य॥१४४|| एकम्मि महाहट्टे दिटो-धणसारनामओ सिट्ठी। किविणपियामह इय नयरवासिविहियवरभिहाणो ॥१४॥पुट्ठो यसोमए जह थावरनामा इहत्थि मायंगो । जिणवयणभावियमई चेडयसिद्धोय कि कोवि ? ॥१४६॥ एवं सम्ममसोऊण तेण भणियं कयाणगं किंपि । हट्टाओ आयहिढय दंसेमि तओमए पुटं ॥१४७।। महया सद्देण पुणोतं चिय, तो तेण साहिंय, अस्थि । दारहियचिंचणिगाए तस्स पयर्ड चिय गिहपि ॥१४८॥ इय सोऊण गओ हं तस्स गिहे नत्थ सोवि संपत्तो । कहिओवासियथखकठिनमहापदनखरपरम्परया विकरालः । अर्धघरट्टितघुण्टं पूगं ग्रन्थेबंधनन् ॥१४१॥ दूरप्रलम्बमाननासाकेशचयो मूलघट्टकराहकः । बहुस्वेदशीर्णमलमलिनवस्त्रचिक्कणशरीरः ॥१४२॥ गृहीतक्रयाणकोवरितलभ्यद्रविणमपि प्रार्थयद्भिः । सह ग्राहकैदुर्वचननिर्भरं कलहयंश्च ॥१४३॥ कथंकथमपि खलु सत्त्वेन रेणुतुषापनयनार्थमानले । उत्पाट्य पिटकादि तण्डुलानुत्पणयंश्च ॥ १४४ ॥ एकस्मिन् महाहट्टे दृष्टो धनसारनामकः श्रेष्ठी । कृपणपितामह इति नगरवासिविहितवराभिधानः ॥१४॥ पृष्टश्च स मया यथा स्थावरनामेहास्ति मातङ्गः । जिनवचनभावितमतिश्चेष्टकसिद्धश्च किं कोऽपि ! ॥१४६॥ एतत् सम्यगश्रुत्वा तेन भणितं क्रयाणकं किमपि । हट्टादाकृष्य दर्शयामि ततो मया पृष्टम् ॥१४७॥ महता शब्देन पुनस्तदेव, ततस्तेन कथितं, अस्ति । द्वारस्थितघरट्टिकया तस्य प्रकटमेव गृहमपि ॥१४८॥ इति श्रुत्वा गतोऽहं तस्य गृहे तत्र सोऽपि संप्राप्तः । कथितो वासितमक्तादिव्यतिकरस्तस्य सर्वोऽपि ॥१४९॥ तावद् याक्त्सुरिणाऽहं तव पार्वे प्रेषित इति श्रुत्वा । तेन मणितं कथयि १२. उप्पणि । PvAB ॥९॥ Jan EducI4 For Personal & Private Use Only inelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy