________________
vodeocom
७००००००००००००००००००
19 चाइवइयरो तस्स सव्वोवि ॥१४९॥ ता जाव सरिणा इंतुह पासे पेसिउत्ति तं सोउ। तेण भणियं कहिस्सं नवरं साहम्मिओत सि ॥१५०॥ ता काऊण पसाय पाहुणगो होसु अज्ज मज्झ तुमं । भणियं मए कहंपिव जाइविरुद्धं इस जेण ॥१५१।। अह महणिच्छंतस्सवि साहम्मियवच्छलच्छपुन्नट्ठा । किविणपियामहहट्टे निरूवियं भोयणं तेण ॥१५२।। भणियं च भोयणाणतरंपि सिग्यं गिहम्मि महतणए । तुमए आगंतव्वं तुह पुढे जेण साहेमि ॥१५३।। इय भणिऊण गओसो एत्तो यमएवि पभाणिओ सिट्ठी । जह तंदुले पयावसु कत्थवि | भुंजामि जेणाई ॥१५४॥ तेण नियसिद्धिणिच्चिय आहृया रंधणत्यलोमेण । तीएवि अणुसारेण जिणचंदसुउत्ति विनाओ ॥१५॥ भणियं भो भो तं मह पिउभायसुउत्ति बंधवो होसि । ता मुंच इमं मायंगदावियं तंदुलाईयं ॥१५६॥ भुंजसु नियगेहिच्चिय आगंतूणंति तो मए भणियं । अहममुगकारणेणं समागओ तस्समीवम्मि ॥१५७॥ तो तद्दावियमेयं भुंजिस्स भोअणं अहं अन्ज । एत्तो उड्ढे जइ |प्यामि नवरं साधर्मिकस्त्वमास ॥१५०॥ ततः कृत्वा प्रसादं प्राघुणको भवाद्य मम त्वम् । भणितं मया कथमिव जातिविरुद्धमिदं येन ॥१५॥
अथ ममानिच्छतोऽपि साधर्मिकवात्सल्याच्छपुण्यार्थम् । कृपणपितामहहट्टे निरूपितं भोजनं तेन ॥१५२॥ भणितं च भोजनानन्तरमपि शीघ्र | गृहे मदीये । त्वया आगन्तव्यं तव पृष्टं येन कथयामि ॥१५३॥ इति भणित्वा गतः स इतश्च मयापि प्रभाणतः श्रेष्ठी । यथा तण्डुलान् पाचय
कुत्रापि भुजे येनाहम् ॥१५४॥ तेन निनश्रेष्ठिन्येवाटूता रन्धनार्थलोभेन । तेयाप्यनुमारेण जिनचन्द्रसुत इति विज्ञातः॥१५५॥ भणितं च भो भोस्त्वं मम पितृभ्रातृसुत इति बान्धवो भवसि । तस्मान्मुञ्चेदं मातङ्गदापितं तण्डुलादिकम् ॥१५६॥ भुक्ष्व निजगह एवागत्यति ततो मया भणितम् । अहममुकारणेन समागतस्तत्समीपे ॥१५७॥ ततस्तद्दापितमेतद् भोक्ष्ये भोजनमहमद्य । इत ऊध्वं यदि किमपि भणसि नतम्तव । १०. माइंग । २ स.ग. मोवणं ।
in Educ
a
tional
For Personal & Private Use Only
Naghelibrary.org