________________
किपि भास तो तुझ मह सत्रहो ॥१५८॥ इय गुरुनिन्वंघेणं भणिया सा रंघिऊण मुहिगाए । मह देइ भोषणं नियगिहम्मि भुतुतरेय अहं ॥१५॥ जा मायंगस्स गिई वच्चामि सुणेमि ताव अक्कंदं । तो तस्सन्निहियजणा पुट्ठा तक्कारणं तेहि ॥१६०॥ कहियं, जह मा-16पुब। संगो जस्स सावम्मि आगो तं सि । सो संपइ मूविमइयाए पंचत्तमणुपत्तो ॥१६१॥ इय सोउँ विमणपणो अहयंतं सिटिणीए कहिऊणं । जा नियनयगभिमुहं चलिओ तो तीए इय भणिओ ॥१६२॥ जह बीयदिणं चिट्ठसु इहेब काऊण बंधव ! पसायं । चेइहराई बंदसु तह पाहुणमो य मे होनु ।।१६।। इस अइनिव्वंयपरं तीसे वयणं निसामिऊणमए। पडिवज्जियं तहच्चिय एचो दुइयम्मि दिवसम्मि ॥१६॥ किविणपियामहसिट्टी तीए मंतून हउवविद्यो। भणिो जह मह बंधू भुजिही अज्ज तुह गेहे ॥१६५॥ बा सालिदालिममुबंधसप्पिपभीइ समपत्ति तो । मिट्ठी वयभिक्षुहं भणइ अंजिही कह णु तुह वंध? ॥१६६॥ देसागोवि अइथिओवि मम शपथः ॥१५८॥ इति मुरुनिवन्धेन गणिता सा रन्धित्वा मुषा । मम ददाति मोजनं निजगृहे, मुक्त्वा त्वस्याहम् ॥१५९॥ याक्मा
वास्य गृहं बनामि शृणोमि सदाक्रन्दम् । ततस्तत्संनिहितजनाः पृष्टास्तत्वारणं तैः ॥१०॥ कथितं, यथा मातङ्गो यस्य समीप आगतहा स्तमास । स संप्रति मूडविचिकया पश्चत्तमनुप्राप्तः ॥१९॥ इति श्रुत्वा विमनोमना बहकं तत् श्रेष्ठिन्यै कथयित्वा । यावन्निजक्यराभिमुखं शालितस्ततस्तयेति माणितः ॥११॥ यथा द्वितीयादिनं तिष्ठहैव कृत्या वान्धव ! प्रसादम् । चैत्यगृहाणि क्न्दस्य तथा प्राघुणकब मम भव
॥१६॥ इत्यतिनिबन्धपरं तस्या वचनं निशम्य मया। प्रतिपनं तथैवेतो द्वितीयस्मिन् दिवसे ॥१६॥ कृपणपितामहश्रेष्ठ तया बस्या हो-18॥ पविष्टः । मणितो यथा मम मनमोस्यतेऽव तब गेहे ॥१९॥ तस्माच्छालिसूपसुसुगन्धसर्पिःप्रभृति समर्पयेति ततः । श्रेष्ठी तदमिनुखं मणति || १९खनारमा वि।
॥१०॥
DOORoad
Jain EMI I
national
For Personal & Private Use Only
स
jainelibrary.org