SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ बना निहारनेहोमिनेसहोयरोबिहु नाहिं सरसि?॥१६वा रसिक्वं सालीदालीजतन किंमुणसि?|| चंदेवनिहे नवीरबासनीमनाया ॥१६८॥ किज,जद बंधुसिहयामादिबपिसिबइनितुमं वा। संजाइयाए मह सोवि निम्मर विल्पसहकले ॥१९सा मणइ नियागहेविहुपयघेउरमोपसदाबहमाया,ना सामिव ! लज्जिस्समहं इमं दिती ॥१७॥ अहो बसबस्तिो पमणइपुन्वागया सिरीजस्स । विलसंवस्स पाहिलंकापीटा तस्स का निहा? ॥१७॥ कटेण इमेज पर सची सपनिमामिणसि । जंसिसिरे हिमपाएवि.चरिपजामम्मिरक्पीर।१७॥ उचारि गुरुसरियं परतीरे कट्ठमारय महिलंबनानिरिकोवि हु वह तुह अप्तिओआसि ॥१७शारीने दुरपीए आणितो, मा कहिपि मह अत्यो। मोक्यते कानुनमः ।१९६॥ देशागतोऽप्यतिदुःस्थितोऽपि तदा गृहान्मया मुक्तः निवास मधुः सहोदरोऽपि खलु न कि स्मरसि ! ॥१॥ कवच, मोनिका शालिसूप स्तन्न किं जानासि ! । यद् देवगृहे बन्लास्ता तूमीमाता ॥१६८॥ किच, यदि बन्धुस्नेहाहगृहीत विधति कानिलं ततः। मोजिकया मम सोऽपि भोज्यतां तेन सहमछान् ॥१९॥ समणति निजगृहेऽपि खलु घृतघृतपूरमोननं सदा करोति । स माता, तस्मात् स्वामिन् ! लजिप्यान्यहमिदं ली। बसोयरितः प्रमणति पूर्वागता श्रीर्यस्य । विलसतो क्वेच्या बस्यमा निय! ॥१७१।। कष्टेनानेन मया लक्ष्मीः साना बिनाति। यच्छिशिरे हिमप्रायेऽपि चरमयामे रबन्याः॥१७२० ची गुरुसारित परतीरे काष्ठमारकं गृहीत्वा । यथा नापि भवाति अणि रुनुमा तुम्यायनासम् ॥१७॥ नीरमपि खलु रजन्यामानवानीमाः । प्राणत्यागेऽपि व्रजतु खण्डनदलनादिगृहकर्मनिरोग्योपार्जित इह कररुहषपणेन चरणधर्षण ।। १६ Jain Educa ional For Personal & Private Use Only melibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy