SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ०च० ॥११॥ Jain Educa 22 पाणञ्चएव वच्चड खंडणदलणाइगिहकम्मे || १७४ | जो मे उवज्जिओ इह कररुहघसणेण चरणघासेण । गिम्हुम्हतत्रियतणुणा तेल्लक| णाईण वहणेण || १७५ || धम्मत्थेवि हु जइ कहवि कोवि मग्गइ कवडियं काणं । तो वद्धदंतसगडो मउच्च चिट्ठामि निचिट्ठो ॥ १७६ ॥ ता तं कह मं पत्थसि सालिप्पभिईणि इय भुणंतीवि । एवं बालालुंविं काउं सिट्ठी ठिओ मोणी ॥ १७७॥ परहट्टाओ अह सिट्टिणीवि आणेवि सालिमाईयं । जा पयइ ताव सिट्टीवि भोयणत्थं तर्हि पत्तो ।। १७८ ।। पुट्ठा य तेण गिहिणी किं बल्ला पगुणिया तए नो वा ? । सा भणइ तुज्झ नियबंधुणी य जोगं मए अज्ज ॥ १७९ ॥ वरसालिदालिमाई अन्नं पगुणीकयंति सोऊण । दढकोववसा तेणं पयंपियं देह मह तंपि ॥ १८० ॥ तो भइ सावि सिद्धिं खणमेगं एवमेव चिट्ठेह । घेउरघाणदुगं जा पएम इय निसुणिउं सहसा ॥ १८१ ॥ नी सहकरप्पहारेण पहणिऊणं पुणो पुणो हिययं । दुब्वयणाई तह जंपिऊण गिहिणीए समुहाई ॥। १८२ ॥ चितइ हद्धी अत्थो एमेव मुद्दाए गलइ मह गेहे । तो खेयमुव्वहंतो ग्रीष्मोष्मतप्ततनुना तैलकणादीनां वहनेन ॥ १७५ ॥ धर्मार्थेऽपि खलु यदि कथमपि कोपि मार्गयति कपर्दिकां काणाम् । ततो बद्धदन्तशकटो मृत इव तिष्ठामि निश्चेष्टः ॥ १७६॥ तस्मात् त्वं कथं मां प्रार्थयसि शालिप्रभृतीनीति जानत्यपि । एवं बाललुम्बी (?) कृत्वा श्रेष्ठी स्थितो मौनी ॥ १७७॥ परहट्टादथ श्रेष्ठिन्यप्यानीय शाल्यादिकम् । यावत् पचति तावत् श्रेष्ठ्यपि भोजनार्थं तत्र प्राप्तः ॥ १७८ ॥ पृष्टा च तेन गृहिणी किं वल्लाः प्रगुणितास्त्वया नो वा ? । सा भणति तब निजबन्धोश्च योग्यं मयाद्य ॥ १७९ ॥ वरशालिसूपाद्यन्नं प्रगुणीकृतमिति श्रुत्वा । दृढकोपवशात् न प्रजल्पितं दत्त मह्यं तदवि ॥ १८० ॥ ततो भणति सापि श्रेष्ठिनं क्षणमेकमेवमेव तिष्ठत । घृतपूरसंघातद्विकं पचामीति श्रुत्वा सहसा ॥ १८१ ॥ निःसहकर प्रहारेण प्रहत्य पुनः पुनर्हृदयम् । दुर्वचनानि तथा जस्पित्वा गृहिण्याः संमुखानि ॥ १८२ ॥ चिन्तयति हा विगर्थ एवमेव मुधा गलति १ क्र. तिल्ल । २ ग. 'हाइ mational For Personal & Private Use Only पुव्व० । ॥११॥ ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy