SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Edu 23 सुतो गंतूण गिहमज्झे || १८३ || अह दव्वव्त्रयसंजजियहिययसंघट्टघट्टियविवेओ । परिमुक्को पाणेहिं सो किविणपियामहो सिट्टी ॥ १८४ ॥ अह सिट्टिणीवि निप्पाइऊण वररसवई समम्गंपि । भेरिऊण चउक्कदुगं दाऊणं आसणारं च ।। १८५ ॥ भोयणहेड कोमलगिराहिं सिद्धि पत्रोहिउं लग्गा | जाव न तीसे पच्चुतरंपि सो देइ सावि तओ ॥१८६॥ रुट्ठोत्ति मनमाणी सिणेहसारं पर्यपिडं जाव | सच्चवर संमुहं ताव भगं तारायणं नियइ ॥ १८७ || तो एस उत्ति विणिच्छिऊण पिहिऊण तह घरदुवारे । मह भोयणं विइन सयंच भुतं तओ तीए ||॥१८८॥ कहिये मह जह भत्ता एसो तिलतुसतिभागमेत्तंपि । कहविन कस्सवि दिंतो अतं पंतं च झुंजतो ॥ १८९ ॥ एत्तियकाला इहि उक्खुडियं सालिमाइयं नाउं । तुह जोगं तो सहसा पुणो पुणो कुट्टियं हिययं ॥ १९० ॥ सुत्तोच्चिय सिज्जाए मओ अपुतो इमो य इह आसि । चउकोडिसामिओ भाय ! ता जहा जाइ नो दव्वं ॥ १९९॥ रायउले, तमुवायं चिंतेमो किंपि सो इमो चैव । घरमज्झिच्चिय सिट्टी खिप्पर मम गेहे । ततः खेदमुद्वहन् सुप्तो गत्वा गृहमध्ये ||१८३ ॥ अथ द्रव्यव्ययसंजनितहृदयसंघट्टघट्टितविवेषः । परिमुक्तः प्राणैः स कृपणपितामहः श्रेष्ठी ॥ १८४ ॥ अथ श्रेष्ठिन्यपि निष्पाद्य वररसवर्ती समग्रामपि । भृत्वा चतुष्कद्विकं दत्त्वाऽऽसने च ॥ १८५ ॥ भोजनहेतोः कोमलगीर्भिः श्रेष्ठिनं प्रबोधयितुं लग्ना । यावन्न तस्यै प्रत्युत्तरमपि स ददाति सापि ततः ॥ १८६॥ रुष्ट इति मन्यमाना स्नेहसारं प्रजस्य यावत् । पश्यति संमुखं तावद् भग्नं ताराकणं पश्यति ॥ १८७॥ तत एप मृत इति विनिश्चित्य पिधाय तथा गृहद्वारम् । मह्यं भोजनं वितीर्ण स्वयं च भुक्तं ततस्तया ।। १८८ ।। कथितं मम यथा मष तिलतुषत्रिभागमात्रमपि । कथमपि न कस्यापि दददन्तं प्रान्तं च भुञ्जानः ॥ १८९ ॥ एतावत्कालादिदानी रन्धितं शाल्यादिकं ज्ञात्वा । तव योग्यं ततः सहसा पुनः पुनः कुट्टितं हृदयम् ॥ १९०॥ सुप्त एव शय्यायां मृतोऽपुत्रोऽयं चेहामीत् । चतुष्कोटिम्बानी १. मणिऊ । emational For Personal & Private Use Only ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy