SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ '०२० १२॥ २५ उडाए खडाए ॥१९॥ काउपाकिंपिकवईन मुणिज्जइ जहवहिं इमो अत्यो इस निच्छिउणतीए गए य जहाचंतियं विहियं ॥१९॥ अहतीए महभिमुई मणिजह बब्ब निसि पसुत्ताए। दिहं सुमिणं तयणुसारजोगुणेसिन १९४॥ जह होही मह पुत्तो ता भाय ! Ril तुम इहेब इम्मि । सहरमानो चिटुसु जाहं पसवामि, इय सोउं.॥१९५॥ नीसेमरोहण वाहाचि पडिवज्जियंमए सव्वं । सावि हु कय सिंगारा सहीण परमो झंकइ॥१९६|| बद्धाविज्जह तुन्भे सिंघलदीवमि जाई बहामाई। तुम्हाण भइणिवइणो अवतित्यगयाइं निमुपाई ॥१९॥ महापसे वेलाकूलम्मि ताई पत्ताई। तो क्यमिहो सिटी हरिसेच सर्व मयो इण्डिं ॥१९८॥ इय पयदंती सन्न ममेह दिवहाई सिटिली रिटा। अहमवि घरवावारं सव्वं चिंतेमि एचोय॥१९॥ सा समपम्मि पस्या परममुहुचम्मि दारयं प्रायः माया कति नो ट्रायम् ॥१९॥ राजकुले, तमुपायं चिन्तयामः काति सोऽयमेव । गृहमध्य एव श्रेष्ठी लिप्यतां गभीरे गर्ने ॥१९॥ कृत्वा विकिरदावते वावध्ययमः । इति निश्चित्व मा मारवान्वितं विदितम् ॥१९॥ अब तया मदमिमुख मषितं विप्राममा । यो दृष्टः स्वप्नस्तदनुसारतोअंबानाबीदर ॥१९॥साबविचति मम पुत्रस्तस्माद् भ्रातस्त्व. मिहेव हहे। महरांस्टिस प्रसूबे इति शुल्का १९ जना परोक्न मेति प्रतिमा सर्वम् । सापि खलु कृतशृङ्गाराम सखीनां पुरत इ ति ॥१९॥ वर्षाप्यच्चे यूवं सिंहलद्वीपे बानि बानानि । मुमकिनीपतेरपतीपंगतानि श्रुतानि ॥१९॥ मत्यतिपुण्ययन गरेवानि प्रतानि । ततस्तदमिमुखः श्रेधी हज स्वतहानी ॥१९८० इति प्रकटबन्ती सर्व गमयति दिबसानि मेटिनी कामहमादि मूहव्यापार सर्व चिन्तयामि, इतश्च ॥१९॥ सा समने प्रसूता परममुहूर्ते दारकं प्रवरम् । भो मातुक CowweceOOR ॥१२॥ Jain E h emational For Personal & Private Use Only H ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy