________________
पूब्ब०।
I सिलायलविसालसालम्गभग्गरविमम्गं । आसि इह भरहभूमीए भूसणं कणयकूडपुरं ॥१२॥ तत्य निवसेइ सिट्ठी पउरगरिखो विसि
गुणजुत्तो । नामेणं जिणचंदो जणमाणसरायइंसोव्व ॥१२६॥ सीलवई नामेणं सीलालंकारसालिणी तस्स । भज्जा निरुवमविणयप्पमुक्वगुणजणियजणचोज्जा ॥१२७॥ तीसे पुत्तत्तणं संजाओ ह उवाइयसएहिं । अहिगयकलाकलावो कमेण तारुण्णमणुपत्तो।।१२८॥ अह जिणचंदो सिट्टी कुटुंबसामित्तयम्मि मै ठविउं। जिणभणियधम्ममग्गाणुसारओ मरणमावन्नो ॥१२९॥ तबिरहदूमिओ हं तदंसिय| मम्गमणुचरामि परं । धम्मम्मि पमायतो घरचिंतावावडत्तेण ।।१३०॥ अह मह माया हट्टागमणावसरम्मि सिग्यमेव सयं । वरसालिदालिघयघयपूराइयं रसवई कुणइ॥१३॥ नवरं परिवेसंती महभिमुहं भणइ पइदिणं एवं । वच्छ ! दुहाई पाविहिसि भुंजिरो वासियं भत्तं
प्राप्तौ देवत्वं युवाम् ! ॥१२३॥ तौ भणतो निजचरितं यद्यपि न युक्तं कायतुमावयोः । तथापि तव प्रार्थनया कथ्यते, कथयति तयोरेकः 1|| ॥१२४॥ निर्मलस्फटिकशिलातलविशालशालाग्रभग्नराविमार्गम् । आसीदिह भरतभूमभूषणं कनककूटपुरम् ॥१२५॥ तत्र निवसति श्रेष्ठी
पोरगरिष्ठो विशिष्टगुणयुक्तः। नाम्ना जिनचन्द्रो जनमानसराजहंस इव ॥१२६॥ शीलवती नाम्ना शीलासहारशालिनी तस्य । भार्या निरुपमविनयप्रमुखगुणजनितजनाश्चर्या ॥१२७॥ तस्याः पुत्रत्वेन संजातोऽहमुपयाचितशतैः । अधिगतकलाकलापः क्रमेण तारुण्यमनुप्राप्तः ॥१२८॥ अथ जिनचन्द्रः श्रेष्ठी कुटुम्बस्वामित्वे मां स्थापयित्वा । जिनभणितधर्ममार्गानुसारतो मरणमापन्नः ॥१२९॥ तद्विरदावितोऽहं तद्दर्शितमार्गमनुचरामि परम् । धर्मे प्रमाद्यन् गृहचिन्ताव्यापृतत्वेन ॥१३०॥ अथ मम माता हट्टागमनावसरे शीघ्रमेव स्वयम् । वरशालिदालिघृतघृतपूरादिकां रसवर्ती करोति ॥१३॥नवर परिवेविषाणा मदभिमुखं भणति प्रतिदिनमेवम् । वत्स ! दुःखानि प्राप्स्यसि भुञ्जानो वासितं भक्तम्॥१३२॥
१५.ग. संठ।
IICI!
in ELIAS
For Personal & Private Use Only
Mainelibrary.org