________________
यत्ति होहिही,एयं । सोऊणं अम्हेहिं पयंपियं नाह! किं स निवो? ॥११६॥ सम्मदिट्टी अहवा मिच्छदिवित्ति तेण तो भणिय । तुन्भेहितो सम्मं पवजिही भद्दओ संतो॥११७॥ इय सोऊण नमिउं च केवलिं इह समागया अम्हे । तुह सम्मत्तपवतणहे जेणम्ह तुज्झ कुले | ॥११८।। उप्पन्नाणंन हु होइ दुल्लहो नरवरिंद ! जिणधम्मो । समयम्मि जइमस्सवितंभणिय मूलबीयंति ॥११९॥ अपरं च, अम्हाणन हु दूमइ इण्डिं चवर्णपिदेलोगाओ। अविरइबहुलाओ, तुह कुलम्मि जायाण जंभणियं ॥१२०॥ सावयकुलं कुलाणं निग्गथं पवयण पवयणाणं । दाणाणमभयदाणं समाहिमरणं च मरणाणं ॥१२॥ तातुम्हकुलुप्पन्नासम्म पडिवज्जिऊण जिणधम्मं । पुव्वं पिव सग्गसिरीए भायणं होन्ह नहु चोजं ॥१२२।। अह सहरिसो नरिंदो तयभिमुहं भणइ कहह कह पुग्छि । जिणधम्मासेवाए पत्ता देवत्तणं तुम्भे ? | ॥१२३।। ते भैणहि नियचरियं जइविन जुत्तं कहेउमम्हाण । तहवि तुह पत्थणाए साहिज्जइ, कहइ ताणेगो॥१२॥ निम्मलफलिहएकः पुत्रतया द्वितीयो दाहेतेति भविष्यथः, एतत् । श्रुत्वाऽऽवाभ्यां प्रजल्पित नाथ ! किं स नृपः ॥११॥ सम्यग्दृष्टिरथवा मिथ्यादृष्टिरिति तेन ततो भणितम् । युवाभ्यां सम्यक्त्वं प्रपत्स्यते भद्रकः सन् ॥११७॥ इति श्रुत्वा नत्वा च केवलिनमिह समागतावावाम् । तव सम्यक्त्वप्रवर्तनहेतोयेनाबयोस्तव कुले ॥११८॥ उत्पन्नयोन खलु भवेद् दुर्लभो नरवरेन्द्र ! जिनधर्मः । समय यदस्यापि तद् भणितं मूरबीजमिति॥११९॥ अपरञ्च, आवयोर्न खलु दावयतीदानी च्यवनमपि देवलोकात् । अविरतिबहुलात्, तव कुले जातयोयेद् भणितम् ॥१२०॥ श्रावककुलं कुलानां नग्रन्थं प्रवचनं प्रवचनानाम् । दानानामभयदानं समाधिमरणं च मरणानाम् ॥१२१।। तस्माद्युप्मत्कुलोत्पन्नी सम्यक् प्रतिपद्य जिनधमम् । पूर्वमिव स्वर्गश्रिया भाजनं भवियवो न खल्वाश्चर्यम् ॥१२२॥ अथ सहर्षी नरेन्द्रस्तदभिमखं भणति कथयतं कथं पूर्वम् । जिनधर्मासंवया १६.एम। २. का कई। ३ स. मणिदि, ग. भणहि ।
For personal & Private Use Only