________________
पुच्च।
200000
||सया वियासिल्ला। अम्हं भाविरदीहरपवासदुहिया मिलाएइ ॥१०७|| सासणसिरीवि नियपरियणम्मि न तहा फुरेइ अम्हाण । भावि। भवनयरगमणे पढम चिय कयपयाणव्व ॥१०८॥ भाविभवगन्भसंभवसंभावियभूरिसंभमेणव । अनिमित्तं चिय कंपइकाओ अम्हाण अ
णुसमयं ॥१०९॥ सहगमणमणो परभवपत्थाण जाणिऊण अम्हाण | कंपंतो कप्पतरू सिढिलइ नियमूलजालच ॥११०॥ अणवरयविहियभासुररयणविमाणावलोयपहयञ्च । अम्हाण नयणतारा परिचियवत्थुम्मिवि मिलाइ ॥१११॥ अणवरयं रयणविमाणगमणसंभग्गगइयमिव देहं । अम्हाण निविडजडिमाडंबरमावह चंकमणे ॥११२॥ इय दठ्ठमणिमरिटमंडलं मुणियचवणखणविहुरा । अवगणियधीरिमगुणा केवलिपासं समल्लीणा॥११३।। आगामिभवुप्पायं पुच्छेउं जाणिऊण तेण सयं । हिययगयाभिप्पाओ अम्हाणं साहिओ एवं ॥११४। जह भो देवाणुपिया ! तुम्भे चविऊण देवलोगाओ। संगाममूररन्नो देवीए चंदलेहाए ॥११॥ एगो पुत्तत्ताए दुइओ दुहि॥१०७॥ शासनश्रीरपि निजपरिजने न तथा स्फुरत्यावयोः । भाविभवनगरगमने प्रथममेव कृतप्रयाणेव ।।१०८॥ भाविभवगर्मसंभवसंभावितभूरिसप्रमेणेव । अनिमित्तमेव कम्पते काय आवयोरनुसमयम् ।।१०९॥ सहगमनमनाः परभवप्रस्थानं ज्ञात्वाऽऽवयोः । कम्पमानः कल्पतरुः शिथिलयात निजमूलजालमिव ॥११०॥ अनवरतविहितभासुररत्नविमानावलोकप्रहतेव । आवयोनयनतारा परिचितवस्तुन्यपि म्लायति ॥ १११॥ अनवरतं रत्नविमानगमनसंभग्नगतिक इव देहः । आवयोनिविडजडिमाडम्बरमावहात चक्रमणे ॥११२॥ इति दृष्ट्वानिष्टमरिष्टमण्डलं ज्ञातच्यवनक्षणविधुरौ । अवगणितधीरिमगुणौ केवलिपाश्वं समालीनौ ॥११३।। आगामिभवोत्पादं प्रष्टुं, ज्ञात्वा तेन खयम् । हृदयगताभिप्राय आवयोः कथित एवम् ॥११४॥ यथा भो देवानुप्रियौ ! युवांच्युत्वा देवलोकात् । संग्रामशूरराजस्य देव्याश्चन्द्रलेखायाः ॥११॥
१. सिढलइ । २ . ममेछ। ३ ग, पायं । ४ ग. कहियमिणमेव ।
.
6
१
||७||
Jain EduKimational
For Personal & Private Use Only
O
nelibrary.org