________________
पु००
वि००
१६७
CameVocomotor
239 सिद्धो चेडयराया भणेइ तो कुमरं । तुह साहिज्जेणं चिय एयस्स वस अहं पत्तो ॥८५॥ ता तुज्झ एम वेडो अहं तु तुह चेडयस्स चेडोत्ति । सुमरेयव्चो कज्जे साहसघणणिय ! इय वोत्तुं ॥८६॥ जाओ सो अदिस्सो जोईवि हु तन्वणेऽवणेऊण । संरोडणीए गारुडमंत दाउं च तस्स गओ ॥८७॥ कुमरोवि वालकलिओ अखलियललिओ तओ समुच्चलिओ । पत्तो निवस्स पासे देसइ कन्न, तमो | रन्ना ॥८८॥ पुट्ठा कह कुमरेणं आणीया, कहइ सा जहादिटुं । तो कुमरं अरोविय अंकम्मि सगग्गयं भणइ ।।८९||माणिक्केहि उवलं कह एयं खिल्लियं तए वच्छ ! 'सुद्धिं लहाविऊणं कहात्ति पयंपिएविमए ?॥९॥तं चेत्र मज्झ पाणा तं सरणमिमस्स मज्झ लोयस्स। नयरं रटुं च इमं तुह कुसले कुसलमुज्वहइ ॥९१।। न य अंगंगीभावेण परिणएनन्नसरिसजिणधम्मे । जुत्तं मणुयत्तं सिवसुहक्खमं संसए खिविउ ॥१२॥ अम्वा जुत्ताजुत्तं जाणइ वच्छो तहावि नो तुमए । इय कायव्वं मह पत्थणाए कइयावि, तो कुमरो ॥९॥ निघृणमेतन्मया समाचरितम् । तस्मान्मुक्तैवैषा कुरु लघु यत्त्वया भाणतम् ।। ८३।। अथ साहसैकरसिकः कुमार ऊवासखण्डानि । करकलितकतरीक उत्कृत्य योगिनेऽर्पयति ॥८४|| तावद्यावत्तस्य सिद्धश्चेटकराजो भणति ततः कुमारम् । तव साहाय्यनैवैतस्य वशमहं प्राप्तः ॥६५॥ तस्मात्तवैष चेटोऽहं तु तव चेटस्य चेट इति । स्मर्तव्यः कार्ये साहसधनधनिक ! इत्युक्त्वा ॥८६॥ जातः सोऽदृश्यो योग्यपि खलु तणानपनीय । सरोहण्या गारुडमन्त्रं दत्त्वा च तस्मै गतः ॥७॥ कुमारोऽपि बालाकलितोस्खलितललितस्ततः समुच्चीलतः । प्राप्तो
नृपस्य पावें दर्शयति कन्या, ततो राज्ञा ॥८९|| पृष्टा कथं कुमारणानीता, कथयति सा यथादृष्टम् । ततः कुमारमारोप्याथे सगद्द भणति ||८९॥ माणिक्यरुपलः कथमेष क्रीतस्त्वया वत्त ! । 'शुद्धिं लम्भयित्वा कथय' इति प्रजल्पितेऽपि मया ॥९॥ त्वमेव मम प्राणास्त्वं शरणमस्य मम लोकस्य । नगर राष्ट्रं चेदं तव कुशले कुशलमद्वहति ॥११॥ न चाङ्गाङ्गीभावेन परिणतेऽनन्यसदृशजिनधर्मे । युक्तं मनुजत्वं
C00Accc
॥१६७
Jain Educati
o nal
For Personal & Private Use Only
mainelibrary.org