________________
240
GOOGGBOMBAB७०७०
काऊण अंजलि मत्ययम्मि जंपइ फ्माणमाएसो। अहमणइ निवो कत्र का सि तुमं कहव वसणमिमं ?॥९४॥सा नमिउं भणइ इंह कमलायरसेहिणो अहं धूया । कमलसिरी नामेणं रममाणी उववणस्संतो ॥९५॥ दिवा तेण तओ मं करे गहेऊण गयणमुप्पइओ । पत्तो | | मसाणमझं विनचमिओ परं पुब्बिं ॥९६॥ तुहदुसहविरहहुयवहजालोलिपलीवियाई हिययाई । पावंतु निबुइं सिद्विसयणवम्गस्स इय भणिउं ॥९७॥ निम्भिच्चभिच्चसहिया विणिवेसियमाणसा कुमारम्मि । तणुमित्तण कन्ना पट्टविया पिउगिहे रन्ना ॥९८॥ तं दखूण | सहसा राहुविमुक्कंच इंदुणो विवं । सिद्विमुहं विष्फुरियं सायरमवगृहिउँ तत्तो ॥९९॥ सविसेसं सम्माणिय ते निवभिच्चे विसज्जए सिट्ठी । जणणीपमुहजणेणवि हरिसेणालिंगि भणिया ॥१०॥ वच्छे ! तुहविरहानलसंतत्तमणेहिं दीणवयणेहिं । चउजामावि हु रयणी जामसहस्सोवमा गमिया ॥१०१।। रोमंचंचियगत्ता पयडंती कुमरगुणगणुकरिसं । सव्वं तं वित्तंतं परिपुट्ठा सिटिणो कहइ शिवसुखक्षम संशये क्षेप्तुम् ॥१२॥ अथवा युक्तायुक्तं जानाति वत्सस्तथापि नो त्वया । इति कर्तव्यं मम प्रार्थनया कदापि ततः कुमारः
॥९३॥ कृत्वाऽञ्जलिं मस्तके जल्पति प्रमाणमादेशः । अथ भणति नृपः कन्यां काअसे त्वं कथं वा व्यसनामिदम् ! ॥१४॥ सा नत्वा भणतीह | कमलाकरवेष्ठिनोहं दुहिता | कमलश्रीर्नाम्ना रममाणोपवनस्यान्तः ॥९॥ दृष्टा तेन ततो मां करे गृहीत्वा गगनमुत्पतितः । प्राप्तः श्मशानमध्यं विज्ञपितमितः परं पूर्वम् ॥९॥ त्वदुःसइविरहहुतवहज्वालालीप्रदीपितानि हृदयानि । प्राप्नुवन्तु निर्वृतिं श्रेष्ठिस्वजनवर्गस्येति भणित्वा ॥१७॥ नि त्यभृत्यसहिता विनिवेशितमानसा कुमारे । तनुमात्रेण कन्या प्रस्थापिता पितृगृहे राजा ॥२८॥ तां दृष्ट्वा सहसा राहुविमुक्तमिवन्दोबिम्बम् । श्रेष्ठिमुखं विस्फुरितं सादरमवगुह्य ततः ॥९९॥ सविशेष सम्मान्य तान् नृपभृत्यान् विसृजति श्रेष्ठी । जननीप्रमुखजनेनापि हर्षेणालिजय मणिता ॥१०॥ वत्से ! त्वद्विरहानलसंतप्तमनोभिर्दीनवदनैः । चतुर्यामापि खलु रजनिर्यामसहसोपमा गमिता
ionalSPrivate Use Only
literary.org