________________
241
सु०च ।१६८०
॥१०२।। तो अवगयतचित्तो तं सिट्ठी भणइ तेण तुह वच्छे ! । सकुडुचपरियणस्सवि मह जीवियनिविसेसाए ॥ रखतेणं पाणे जं विहियं तस्स नत्थि पडियारो । तो दायव्यावस्स तस्स तुम होउ इय ताव ॥१०॥ रयणपडिपुण्णथालं पभायसमयम्मि ढोइउं तत्चो । | सिट्ठी कयप्पणामो संथुणइ नरेसरं एवं ॥१०५॥ धन्नो सो एस जणो सुपुन्नपुंजोव्व नाह ! जस्स तुमं । दुरियावहरणसंपयसंपायणजगिरो सययं ॥१०६।। धन्नाणवि धन्नतमो पहु ! तं एएण पुत्तरयणेण । देवाण य मणुयाणं च चित्तचमकारचरिएण ॥१०७॥ विनवियव्वं तु इमं तुमए नियदिहिगोयरं पत्ता । मज्झ दयाए धृया मह गेहे पवेसिया झत्ति ॥१०८॥ सा य कुमारं काऊग माणसे तत्थ नाह ! संपत्ता । इय विप्पलंभियाए विसए को तीइ आएसो? ॥१०९॥ तो हसि भणइ निवो एसा कुमरावरोहगेहम्मि । जावज्जीवं निवसउ समप्पिया सुथिरलग्गम्मि ॥११०॥ भणि महापसायं कयसम्माणो समुडिओ सिट्ठी । मह अन्नया कुमारो तुरए ॥१०१॥ रोमाञ्चाञ्चितगात्रा प्रकटयन्ती कुमारगुणगणोत्कर्षम् । सर्वे तं वृत्तान्तं परिपृष्टा श्रेष्ठिनं कथयति ॥१०२॥ ततोऽवगततञ्चित्तस्तां श्रेष्ठी भणति तेन तव वत्से !। सकुटुम्बपरिजनस्यापि मम जीवितनिर्विशषायाः ॥१०३॥ रक्षता प्राणान् यद्विहितं तस्य नास्ति प्रतिकारः । ततो दातव्याऽवश्य तस्मै त्वं भवत्विति तावत् ॥१०४॥ रत्नपरिपूर्णस्थालं प्रभातसमये दौकित्वा ततः । श्रेष्ठी कृतपणामः संस्तौति नरेश्वरमेवम् ॥१०५॥ धन्यः स एष जनः सुपुण्यपुञ्ज इव नाथ! यस्य त्वम् । दुरितापहरणसंपत्संपादनजागरिता सततम् ॥१०६॥ धन्यानामपि धन्यतमः प्रभो ! त्वमेतेन पुत्ररत्नेन । देवानां च मनुजानां च चित्तचमत्कारचरितेन ॥१०७॥ विज्ञपयितव्यं त्विदं त्वया निजदृष्टिगोचरं प्राप्ता । मयि दयया दुहिता मम गेहे प्रवेशिता झटिति ॥१०८॥ सा च कुमारं कृत्वा मानसे तत्र नाथ ! संप्राप्ता । इति विप्रलम्भिताया विषये कस्तस्या आदेशः॥१०९॥ ततो हसित्वा मणति नृप एषा कुमारावरोधगेहे । यावज्जीवं निवसतु समापता सुस्थिरलग्ने ॥११॥
.
.
ANGUAVANAG4
OR.
I૬૮
For Personal & Private Use Only
hainelibrary.org