________________
HOTOBOORNAL
242बाहितओ बाहि ॥१११॥ निसुणइ अकंदरवं बहुनरनारीण तूररक्मुहलं । पिच्छइ य सुमुदुमूलमल्लयसंछाइयं इतं ॥११॥ जपाणं, तो जंपइ नाऊणं तूरसरविसेसेण । अहिदट्ठा करेसा, किं जीवंति दहिस्संति ॥११३॥ तो नियपुरिस संपेसिऊण कुमरो कहावए ताण । मा मडयं हहह इमं जा पउंजामि मंतमहं ॥११४॥ तो अमयबुद्वितुल्लं एवं सुणिऊण विम्हिया जाव | चिट्ठति ताव कुमरो | तुरियं तस्संतिय पत्तो ॥११५॥ तत्तो गारुडमतेण सलिलमभिमंतिऊण जहविहिणा । सचचुलुएहि पइया सा उइ अमयसित्तव्य ॥११६॥ दटुं पुरओ कुमरं स्वेण सुरंव मयणसरविद्धा । को एसो कस्ससुओ किंच इमं पुच्छिो तीए ॥११७॥ तं चेव पलोयंती जा चिट्ठइ अणिमिसा तओ मंती । नयसारो तीए पिया कुमरं पइ जंपए एवं ॥११८॥ धन्ना सा पुण्णुक्करिसनिम्मिया तिहयणेवि तुह जणणी । जीइ पमूओ सि तुमं दीणुद्धरणिकदुल्ललिओ ॥११९॥ धनयरा कमलसिरी जीसेऽवत्यं इमं पवनाए । पाणपरित्ताभणित्वा महाप्रसादं कृतसम्मानः समुत्थितः श्रेष्ठी । अमान्दा कुमारस्तुरगान् वाहयन् बहिः ॥१११॥ शृणोत्याक्रन्दरवं बहुनरनारीणां तूररवमुखरम् । पश्यति च सुमूल्यदुकूलमल्लकसंडादितमायत् ॥११२।। शवयानं, ततो जल्पति ज्ञात्वा तूरस्वरविशेषेण । अहिदष्टा कन्यैषा, किं जीवन्ती धक्ष्यान्त ! ॥११३॥ ततो निजपुरुषं संप्रेष्य कुमारः कथापयति तान् । मा मृतकं दहतेदं यावत्प्रयुञ्जे मन्त्रमहम् ॥११॥ ततोऽमृतवृष्टितुल्यमेतत् श्रुत्वा विस्मिता यावत् । तिष्ठन्ति तावत्कुमारस्त्वरितं तस्यान्तिकं प्राप्तः ॥११५॥ ततो गारुडमन्त्रण सलिलमभिमन्त्र्य यथाविधि । सप्तचुलुकैः प्रहता सोत्तिष्ठत्यमृतसिक्तेव ॥११६॥ दृष्टा पुरतः कुमारं रूपेण सुरमिव मदनशरविद्धा । क एष कस्य सुतः किञ्चेदं पृष्टस्तया ॥११७|| तमेव प्रलोकमाना यावत्तिष्ठत्यनिमिषा ततो मन्त्री । नयसारस्तस्याः पिता कुमारं प्रति जल्पत्येवम् ॥११॥ धन्या सा पुण्योत्कर्षनिर्मिता त्रिभुवनेऽपि तव जननी । यया प्रसूतोऽसि त्वं दीनोद्धरणकदुर्ललितः ॥११९॥ धन्यतरा कमलश्रीर्यस्या अव
in Education
For Personal & Private Use Only
alibrary.org