________________
243
णकए सरणं तं चैव संजाओ ॥१२०॥ सो लज्जोणयवयणो मंति आपुच्छिउँ गओ कुमरो । तेहिं चिय तूरेहिं बद्धावणयम्मि बजते मु०च015
वि०क ॥१२॥ तेहिं चिय वयणेहि उवगिज्जतेसु मंगलसएसु । बद्धावितेसु पइकमं तु अन्ननलोएसु ॥१२२॥ सव्वाइवि सामग्गीइ तीए ११६९| धृयाए तह य संजुत्तो। संपत्तो नरवइमंदिरम्मि नयसारमंतिवरो ॥१२३॥ राया तं तह दट्टुं जाव वियक्कड़ कि किमयति । पडि
हारसइओ तो पणमइ मंती निवपयाई ॥१२४॥ उचियासणे निविट्ठो आभट्ठो नरवरेण अह भणइ । रोमंचकंचुइजंतसव्वगत्तो पुणो नमि ॥१२॥ मरणसमा जकिर नत्यि आवई तपि तुह सुपुत्तेण । कयमनहा नरेसर ! वयणं अइसयनिहाणेण ॥१२६।। इय उक्खिवि सव्वं विचंतं वित्थरेण तं कहिउँ । विनवइ मज्झ धृया संपइ कुमाराउ दूरम्मि ॥१२७।। अहिलप्तइ नेय ठाउं असरीरस-15 रप्पहारभयभीया। जह तीए भयं न हवइ कुणसु पसायं तहा सामी ! ॥१२८॥ राया तं पडिवज्जिय सोहणलग्गम्मि गुरुविभूईए। स्थामिमां प्रपन्नायाः । प्राणपरित्राणकृते शरणं त्वमेव संजातः ॥१२०॥ ततो लज्जावनतवदनो मन्त्रिणमभिपृच्छय गतः कुमारः । तैरेव तुर्वर्धनके वाद्यमाने ॥१२१॥ तैरेव वदनैरुपगीयमानेषु मङ्गलशतेषु । वर्धयत्सु प्रतिक्रमं त्वन्यान्यलोकेषु ॥१२२॥ सर्वयापि सामग्र्या तया | | दुहित्रा तथा च संयुक्तः । संप्राप्तो नरपतिमन्दिरे नयसारमन्त्रिवरः ॥१२३॥ राजा तं तथा दृष्टा यावद् वितर्कयति किं किमेतदिति । प्रतिहारसूचितस्ततः प्रणमाति मन्त्री नृपपादौ ॥१२४॥ उचितासने निविष्ट आभाषितो नरवरेणाथ भणति । रोमाञ्चकञ्चुकायमानसर्वगात्रः पुनर्नत्वा ॥१२॥ मरणसमा यत्किल नास्त्यापत् तदपि तव सुपुत्रेण । कृतमन्यथा नरेश्वर ! वचनमतिशयनिघानेन ॥१२६॥ इत्युत्सिप्य
सर्व वृत्तान्तं विस्तरेण ते कययित्वा । विज्ञपयति मम दुहिता संप्रति कुमाराद् दूरे॥१२७॥ अभिलषति नैवस्थातुमशरीरशरप्रहारभयभीता। || यथा तस्या मयं न मवति कुरुष्व प्रसाद तथा स्वामिन् ! ॥१२९॥ राजा तत् प्रातिपद्य शोभनलग्ने गुरुविमूत्या । कमलाविमलश्रियोः पाणी १६९।
Jain Educa
t ional
For Personal & Private Use Only
Painelibrary.org