________________
244 कमलाविमलसिरीण पाणी गाहावए कुमरं ॥१२९॥ विसयसुहमणुमवंतो तो ताहि समं गमेइ दियहाई। जिणधम्म कुब्र्वतो धुव्वंतो बंदिवंदेहिं ॥१३०॥ अह अनया नरिंदो आयककंतविम्गहो सहसा । तं अहिसिंचइ रज्जे सयं च सम्बन्नुभणिएण ॥१३१॥ तेणं उवइटेणं पंचनमोकारसुमरणापुब्बिं । समभावभावियप्पा विहिणा पाणे परिचयइ ॥१३२॥ अह पउरा अनदिणे सीहदुवारम्मि उच्चसद्देहिं । साहुलिइत्या पुकारयति मुसियम्ह मुसियम्ह ॥१३३॥ तो नरवइणा सोउं हकारेऊण कारण पुट्ठा । साइति अदिट्ठो कोवि तक्करो मुसइ जगते ॥१३४॥ तो तज्जइ नयरारक्खियं निवो सोवि भणइ पहु ! चोरो। दिट्ठीए गोयरे कोवि नेइ किमहं करेमि तओ?॥ सो कोवि उवाओ नत्यिदेव! गहणे न तस्स जो विहिओ । भणइ निवो संपयमवि इत्येव अहं तमाणेमि ॥१३६॥ तो चेडयाओ तक्खणमाणावेऊण पत्यओ वाई । बद्धं दंसइ तेसिं तं चोरं पुन्छइ तहेयं ॥१३७॥ कह न मुसंतो दीससि स भणइ ओसोयग्राहयति कुमारम् ॥१२९॥ विषयसुखमनुभवंस्ततस्ताभ्यां समं गमयति दिवसानि । जिनधर्म कुर्वन् स्तूयमानो बन्दिवृन्दैः ॥१३०॥ अथान्यदा नरेन्द्र आनाकान्तविग्रहः सहसा । तमभिषिञ्चति राज्ये स्वयं सर्वज्ञभणितेन ॥१३१॥ तेनोपदिष्टेन पञ्चनमस्कारस्मरणपूर्वम् । समभावभावितात्मा विधिना प्राणान् परित्यजति ॥१३२॥ अथ पौरा अन्यदिने सिंहद्वारे उच्चशब्दैः । वस्त्रहस्ताः पूत्कारयन्ति मुषिताः स्मो मुषिताः स्मः ॥१३३॥ ततो नरपतिना श्रुत्वा हक्कारयित्वा कारणं पृष्टाः । कथयन्त्यदृष्टः कोऽपि तस्करो मुष्णाति जाग्रतः ॥१३४॥ ततस्तर्जयति नगरारक्षिकं नृपः सोऽपि भणति प्रभो ! चौरः । दृष्टेगोचरे कोऽपि नैति किमहं करोमि ततः ! ॥१३॥ स कोऽप्युपायो नास्ति देव : ग्रहणे न तस्य यो विहितः । भणति नृपः सांप्रतमप्यत्रैवाहं तमानयामि ॥१३६॥ ततश्चेटकात् तत्क्षणमानाय्य प्रस्थतो बाहौ । बद्ध दर्शयति तभ्यम् चारं पृच्छति तथतत् ॥१३७॥ कथं न मुष्णन् दृश्यसे, स भणत्यवस्वापन्या विद्यया । स्वापयित्वा लोकं मुष्णामि
Jain Educatio
h
anal
For Personal Private Use Only