SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सु ०० ११७० PUS णीए विज्जाए। सोवाविऊण लोयं मुसेमि सिच्छाए घरसारं ॥१३८॥राया जंपइ मोसं एसि अप्पेसु, भणइ सो देव ! । जेण अहं आणीओ मोसं सव्वंपि तेणेव ॥१३९।। जं आसि मए हरियं भंडायारम्मि तुम्ह तं ठवियं । आणेऊण मए चिय सदि, तत्चो य वि०० आगंतुं ॥१४०॥ भांडारिओ पयंपइ सुवमवत्थाइवत्थुसंघाओ। भंडागारं तप्पंगणं च सव्वंपि पूरंतो ॥१४१॥ सहसा दीसइ, देवो। | तत्थ पमाणं, तओ निवो भणइ । वणियाण अप्पह इमं तो भणिया तेवि नियनिययं ॥१४२॥ गहिउँ भणति तिहुयणअच्छेरयचरियहरियजयदुरिय! । अम्हं पुनोदयजीविएण तं जीव चिरकालं ॥१४३॥ अह पंचंगपणाम काउणं निम्गएसु पउरेसु । जंपइ सो विजासिद्धतकरो जोडिउं हत्ये ॥१४४॥ तुह पहु! पसरियउन्भडपयावपवणेण अक्तूलंय । उक्खिविय इहाणीओ विवसो सुहकम्मजोएण ॥१४५॥ दिटुं च सयलकल्लाणकुलहरं तुम्ह चरणकमलजुयं । इत्तो ज मह जोम्गं तेण पसायं कुणउ देवो ॥१४६॥ रायावि | स्वेच्छया गृहसारम् ॥१३८॥ राना जल्पति मोषमेभ्योऽर्पय, भणति स देव ! । येनाहमानीतो मोषः सोऽपि तेनैव ॥१३९॥ य बासीन्मया इतो माण्डागारे तव स स्थापितः । आनीय मयैव साध, ततश्चागत्य ॥१४०॥ माण्डागारिकः प्रजापति सुवर्णवस्त्रादिवस्तुसंघातः ।। माण्डागारं तत्मा च सर्वमपि पूरयन् ॥१११॥ सहसा दृश्यते, देवस्तत्र प्रमाणम् , ततो नृपो मणति । वणिग्भ्योऽयमं ततो भणितास्ते ऽपि निजीनजम् ॥१४२॥ गृहीत्वा मणन्ति त्रिमुवनाश्चर्यचरितहतजगदुरित!। अस्माकं पुण्योदयजीवितेन त्वं जीव चिरकालम्॥१४३॥ | अब पञ्चाङ्गप्रणाम कृत्वा निर्गतेषु पौरेषु । जल्पति स पिघासिद्धतस्करो योजयित्वा हस्ती ॥१४॥ तव प्रमो ! प्रसूतोद्भटप्रतापपपने नार्कतूलमिव । उत्क्षिप्येहानीतो विवशः शुभकर्मयोगेण ॥१४५|| दृष्टं च सकलकल्याणकुनगृहं तव चरणकमलयुगम् । इतो यद् मम योग्य PA तेन प्रसाद करोतु देवः ॥१४६॥ राजापि मणति कल्याणकुलगृहं मवैष आदेशः । सर्वज्ञमाषितानि श्रुत्वानुष्ठाय च ॥१४७॥ भणति मे ||१७० l ona 000 Jain Educ For Personal & Private Use Only ary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy