SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 246 भणइ कल्लाणकुलहरं होसु एस आएसो । सम्वन्नुभासियाई सुणिऊण अणुढिऊणंच ॥१४७॥ भणइ मह दिससु ताई राया तो | कहइ दुविहजिणधम्म । अह सुयपुव्वं एवं मज्झ पुरा इय विचितंतो॥१४८॥ संगायजाइसरणो पुन्वभवन्मत्थसरियमुत्तत्यो । पडि| वज्जइ पव्वज्जं देवयउवणीयमुणिलिंगो ॥१४९।। अह राया रोमंचियगतो सिंहासणाउ उट्टेउं । ति पयाहिणीकरे पणमिय परमाए मचीए ॥१५०॥ उचियासणे नियंसिय पुच्छइ कह नाह! तिहुयणच्छरियं । इस पहुणा आयरियं, जाईसरणार तो कहइ ॥१५॥ आपुच्छिय नरनाहं विहरिय अमुजओ गओ मोक्वं । राया य तत्य देसे पभावए जिणमयं धम्म ॥१५२॥ तथा;-जणसंमदेण विणा होउ क्से मह सचक्कपरचकं । इय परिभाविय आइसइ चेडयं रायवाडीए ॥१५३॥ डिंडीरपिंडपंडुरपुंडरीयं तं घरेसु मज्युपरि । गयणट्ठियदिव्वरूपो तेणावि कए जहादिखे ॥१५४॥ तो चोरवइयरे तह इमम्मि कहियम्मि चारपुरिसेहिं । सीमाला नरव| इणो सव्वे ते सेक्यावना ॥१५५।। इत्थं सव्वत्य समत्थपत्थिवा मत्थएण तस्साणं । सोऊण तप्पभावं धरंति धीरावि विणएण॥१५६॥ दिश तानि राजा ततः कथयति द्विविधजिनधर्मम् । अथ श्रुतपूर्वमेतन्मया पुरेति विचिन्तयन् ॥१४८॥ संजातजातिस्मरणः पूर्वमवाभ्यस्तस्मृतसूत्रार्थः । प्रतिपद्यते प्रत्रन्यां देवतोपनीतमुनिलिङ्गः ॥१४९॥ अथ राजा रोमाञ्चितगात्रः सिंहासनादुत्थाय । त्रिः प्रदक्षिणीकृत्य प्रणम्य परमया भक्त्या ॥१५०॥ उचितासने निवेश्य पृच्छति कथं नाथ ! त्रिभुवनाश्चर्यम् । इति प्रमुणाचरितं, जातिस्मरणात्ततः कथयति॥१५१॥ मापृच्छय नरनाय विहृत्याभ्युद्यतो गतो मोक्षम् । राजा च तत्र देशे प्रभावयति जिनमतं धर्मम् ॥१५२॥ जनसंमदेंन विना भवतु वशं मम स्वचक्रपरचक्रम् । इति परिमाव्याविशति चेटकं राजवाव्याम् ॥१५४॥ डिण्डीरपिण्डपाण्डुरपुण्डरीकं त्वं घर ममोपरि । गगनस्थितदिव्यरूपस्तेनापि कृते यथादिष्टे ॥१५४॥ ततश्चौरव्यतिकरे तथाऽस्मिन्कथिते चारपुरुषैः । सीमस्था नरपतयः सर्वे ते सेवामापन्नाः ॥१५५॥ wooooooooooo Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy