________________
स०च
१७१||
209080PBAPNB0000
247 पसरियल्यावदुसहो अवसारियदरियमत्तुतमविसरो। वित्थरियकमलकोसो हयदोसो सहरसो सूरो॥१५७॥ मंगलउरनयरामो समागमोशवि०क. चउरवयणअभिहाणो । जयसीहरायपेसियओ अह अन्नया तस्स ॥ १५८ ॥ अत्याणसभाए संठियस्स सिरिविजयचंदरायस्स । दंसइ रायाएस पडिहारपवेसियो सोवि ॥१५९॥ उट्ठेऊण राया दोहिवि हत्येहि गिहिऊण तयं । आरोविऊण सीसे ठाविय सिंहासणे तत्तो ॥१६०॥ निम्हियहियएण समं अत्थाणगएण सन्चलोएण । पंचंग पणिवायं काउं चित्तूण वाएइ ॥१६१॥ तद्यथा । सिरिमंगलउरनयरामओ जयसीहनराहिवो सुविक्खाओ । सिरिहत्थिणउरनयरे पयावअकंतनिवचकं ॥१६२॥ सिरिविजयचंदनिबाई सायरमवगृहिउँ पणपसारं । हिययगयं सम्भावं सगग्गय किंपि पयडेइ ।।१६।। जायंति आवयं पाविपि गरुया विसालरिदिल्ला । खीणोवि होइ जलही महल्लहल्लंतकल्लोलो ॥१६४॥ आवइगयावि गरुया हासट्टाणं न होंति लोयस्स | बंधपवनावि गया सिरिं गया इत्यं सर्वत्र समर्थपार्थिवा मस्तकेन तस्याज्ञाम् । श्रुत्वा तत्पभावं धरन्ति धीरा अपि विनयेन ॥१५६॥ प्रस्तप्रतापदुस्सहोऽपसारितहप्तशत्रुतमोविसरः । विस्तृतकमला(ल)कोशो हतदोषो राजति स शू (सू) रः ॥१५७॥ मङ्गलपुरनगरात् समागतश्चतुरवचनाभिधानः । जयसिं - हराजप्रेषितदूतोऽथान्यदा तस्य ॥१५८॥ आस्थानसभायां संस्थितस्य श्रीविजयचन्द्रराजस्य । दर्शयति राजादेशं प्रतिहारप्रवेशितः सोऽपि ॥१५९॥ उत्थाय राजा द्वाभ्यामपि हस्ताभ्यां गृहीत्वा तम् । आरोप्य शीर्ष स्थापयित्वा सिंहासने ततः॥१६॥ विस्मित हृदयेन सममास्थानगतेन सर्वलोकेन । पञ्चाङ्गं प्राणिपातं कृत्वा गृहीत्वा वाचयति ॥१६१।। श्रीमङ्गलपुरनगराज्जयासिंहनराधिपः सुविख्यातः । श्रीहस्तिनापुरनगरे प्रतापाकान्तनृपचक्रम् ॥१६२॥ श्रीविजयचन्द्रनृपतिं सादरमवगुर प्रणयसारम् । हृदयगतं सद्भावं सगद्गदं किमपि प्रकटय ति
१९७१ ॥१६३॥ जायन्त आपदं प्राप्यापि गुरवो विशालर्द्धयः । क्षीणोऽपि भवति जलधिश्चलन्महाकल्लोलः ॥१६॥ आपद्गता अपि गुरवो हा
७७७७७७
Bain Educat
i
onal
For Personal & Private Use Only
C
hainelibrary.org