________________
248
a
ne
AR
रायभवणेसु ॥१९५॥ विसमावत्यगएणवि बच्छ! ए किंकरीकवसुरेण । सबवियमिम सम्बं रज्जसिरिं अचुइक्वेण ॥१६६॥ किंतु सुणस्तवि तुझ गयसिरवरियसासणसमिदि। ईसाइव सवणाणं नयवाई नहति मह हिययं ॥१६७।। किन। तुरयावहारघुवं सम्बत्य गवेसिओवि नो दिहो । तो तहविरहहयासो पजलिबो मह मणुज्जाणे ॥१६८॥ ददं तेण तओ तं सुहपल्लवियं घणासकुसुमिठं । निम्मलपुत्रफलइदं विवेयवरभूरूहसमिदं ॥१६९॥ किना। तुम विओए निव! निवइपुरजणो जण| वओ जणणिकम्गो। जंकहिउपि न तीरइ दुइमणुहवइ अज्जवि य ॥१७०॥ तहविरहकायराए जणणीए नयणवारिपूरेण । | पलयजलो अयंडे बरिसविओ दुक्खतवियाए ॥१७१॥ संपइ पुण आहीए वाही तह आहिआ मह सरीरे । जह तं चयति पाणा ता लहु दंसेडि अप्पाणं ॥१७२॥ इय लेहं वायंतो सगग्गय लोयणसकममेहिं । जणयनियहत्यलिहिणकवरेसु पूयंव निम्मवइ स्वस्थानं न भवन्ति लोकस्य । बन्धप्रपना अपि गजाः श्रियं गता राजभवनेषु॥१६५|| विपमावस्थागतेनापि वत्स त्वया किङ्करीकृतसुरेण । सत्यापितमिदं सर्व राज्यश्रियमनुभवता ॥१६६॥ किन्तु शृण्वतोऽपि तव राजशिरोधतशासनसमृद्धिम् । ईययेव श्रवणयोनयने नाटयतो मम हृदयम् ॥१७॥ तुरगापहारपूर्व सर्वत्र गवेषितोऽपि नो दृष्टः । ततस्त्वद्विरहहुताशः प्रज्वलितो मम मनउद्याने ॥१६८॥दग्धं तेन ततस्तत् सुखपल्लवितं घनाशाकुसुमकम् । निर्मलपुण्यफलादयं विवेकवरभूरुहसमृद्धम् ॥१६९॥ तव वियोगे नृप! नृपतिपुरजनो जनपदो जननीवर्गः । यत्कथयितुमपि न शक्यते दुःखमनुभवत्यद्यापि च ॥१७०॥ त्वाद्वरहकातरया जनन्या नयनवारिपूरण । प्रलयजलदोऽकाण्डे वर्षितो दुःखतप्तयां ॥१७१॥ संपति पुनराधिना व्याधिस्तथाहितो मम शरीरे । यथा तत्त्यजन्ति प्राणास्तस्माइघु दशयात्मानम् ॥१७२॥ इति लेखे ।
चयन् सगद्दं लोचना कुसुमः । जनकनिजहस्तलिखिताक्षरेषु पूजामिव निमापयति ॥१७॥ भणति च किल जनक्रानि जातेः सुतर्भवन्ति
Jan Education
For Personal Private Use Dely