SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 248 a ne AR रायभवणेसु ॥१९५॥ विसमावत्यगएणवि बच्छ! ए किंकरीकवसुरेण । सबवियमिम सम्बं रज्जसिरिं अचुइक्वेण ॥१६६॥ किंतु सुणस्तवि तुझ गयसिरवरियसासणसमिदि। ईसाइव सवणाणं नयवाई नहति मह हिययं ॥१६७।। किन। तुरयावहारघुवं सम्बत्य गवेसिओवि नो दिहो । तो तहविरहहयासो पजलिबो मह मणुज्जाणे ॥१६८॥ ददं तेण तओ तं सुहपल्लवियं घणासकुसुमिठं । निम्मलपुत्रफलइदं विवेयवरभूरूहसमिदं ॥१६९॥ किना। तुम विओए निव! निवइपुरजणो जण| वओ जणणिकम्गो। जंकहिउपि न तीरइ दुइमणुहवइ अज्जवि य ॥१७०॥ तहविरहकायराए जणणीए नयणवारिपूरेण । | पलयजलो अयंडे बरिसविओ दुक्खतवियाए ॥१७१॥ संपइ पुण आहीए वाही तह आहिआ मह सरीरे । जह तं चयति पाणा ता लहु दंसेडि अप्पाणं ॥१७२॥ इय लेहं वायंतो सगग्गय लोयणसकममेहिं । जणयनियहत्यलिहिणकवरेसु पूयंव निम्मवइ स्वस्थानं न भवन्ति लोकस्य । बन्धप्रपना अपि गजाः श्रियं गता राजभवनेषु॥१६५|| विपमावस्थागतेनापि वत्स त्वया किङ्करीकृतसुरेण । सत्यापितमिदं सर्व राज्यश्रियमनुभवता ॥१६६॥ किन्तु शृण्वतोऽपि तव राजशिरोधतशासनसमृद्धिम् । ईययेव श्रवणयोनयने नाटयतो मम हृदयम् ॥१७॥ तुरगापहारपूर्व सर्वत्र गवेषितोऽपि नो दृष्टः । ततस्त्वद्विरहहुताशः प्रज्वलितो मम मनउद्याने ॥१६८॥दग्धं तेन ततस्तत् सुखपल्लवितं घनाशाकुसुमकम् । निर्मलपुण्यफलादयं विवेकवरभूरुहसमृद्धम् ॥१६९॥ तव वियोगे नृप! नृपतिपुरजनो जनपदो जननीवर्गः । यत्कथयितुमपि न शक्यते दुःखमनुभवत्यद्यापि च ॥१७०॥ त्वाद्वरहकातरया जनन्या नयनवारिपूरण । प्रलयजलदोऽकाण्डे वर्षितो दुःखतप्तयां ॥१७१॥ संपति पुनराधिना व्याधिस्तथाहितो मम शरीरे । यथा तत्त्यजन्ति प्राणास्तस्माइघु दशयात्मानम् ॥१७२॥ इति लेखे । चयन् सगद्दं लोचना कुसुमः । जनकनिजहस्तलिखिताक्षरेषु पूजामिव निमापयति ॥१७॥ भणति च किल जनक्रानि जातेः सुतर्भवन्ति Jan Education For Personal Private Use Dely
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy