________________
कन्छन्
सु०० ।१७२।
H
॥१७॥ भणइ य किर जणयाई जाएहिं सुएहि हुँति सुहियाई । विवरीयं जायं मइ जाए मन जणयाण ॥१७४॥ तो
वि०क० नयसारप्पमुहं मंतिजणं पुच्छिऊण सुमुहुत्ते । विमलसिरीए पुत्वं सुलोयणं ठावि रज्जे ॥१७५॥ रज्जस्स वाइगं तह नयसारं ठाविडं महामंतिं । संझाए पत्याणे ठिओ बहि सोहणमुहत्ते ॥१७६॥ अंतेउरेण सहिओ कइवयरहतुरबकरिसहस्सेहिं । संचलिओ चालतो सल्लसहस्साई लोयस्स ॥१७७॥ नियपत्याणयवइयरमाइटो नरवरेण परिकहइ । तव्वेलं चिय जयसीहनिवइणो चेडओ गंतु ॥१७८॥ तं सोउं सो सहसा मुक्को रोगेहिं अमयसित्तोव्व । माइ न अंमे जणणीवि परियणो जणवयजणो य ॥१७९॥ समाणिऊण तेगं विसज्जिओ विजयचंदनरवइणो । तं सो साहइ तत्तो य ऊसुयत्तं परिचइउं ॥१८०॥ चेडयपयडियमग्गो गामाग-18 रनगरपरिमंडियं वसुहं । बोलतो सो वच्चइ ठाणे ठाणे पडिच्छंतो ॥१८॥ रायाईणमुवायणमणेगगणरायरायविंवाई। ठावंतो भंजतो दप्पमणेगाण सुहडाण ।।१८२॥ पइनगरं पइगामं पायं जिणमंदिराई पूयंतो। जिन्नाई उद्धरतो सम्माणतो समणघम्मे ॥१८३॥ निय-| मुखितानि । तद्विपरीतं जातं मयि जाते मम जनकयोः ॥१७४॥ ततो नयसारप्रमुखं मन्त्रिजनं पृष्टा सुमुहूर्ते । विमलश्रियाः पुत्रं सुलोचनं स्यापयित्वा राज्ये ॥१७५॥ राज्यस्य वाहकं तथा नयसार स्थापयित्वा महामन्त्रिणम् । संध्यायां प्रस्थाने स्थितो बहिः शोमनमुहूते॥१७॥ अन्तःपुरेण सहितः कतिपयरचतुरगकरिसहस्त्रैः । संचलितवालयन् शत्यसहस्राणि लोकस्य ॥१७७॥ निजप्रस्थानव्यतिकरमादिष्टो नरवरेण परिकथयति । तद्वेतमेव जयसिंहनृपतये चेटको गत्वा ॥१७८॥ तत् श्रुत्वा स सहसा मुक्तो रोगरमृतसिक्त इव । माति नाले उनन्यपि परिजनो जनपदजनम ॥१७९॥ सम्मान्य तेन विसृष्टो विजयचन्दनरपतये । तत् स कथयति ततश्चोत्सुकत्वं परित्यज्य ॥१८॥ चेटकप्रकटितमागों प्रामाकरनगरपरिमण्डितां वसुधाम् । अतिक्रामन् स व्रजति स्थाने स्थाने प्रतीच्छन् ॥१८१॥ राजादीनामुपायनमनकेगणराजराज- १७२०
avan..
मामस्थाने स्वितो
शस्यसहसाण
टितवनय ॥१७को गत्वा
in Educa
t ional
i
For Personal & Private Use Only
ainelibrary.org