________________
250 पिउचउरंगचमसंचारपवित्तभूमिभागाए । संपत्तो सीमाए कमेण देससस सो तची ॥१८॥ चेडयमुहेण एवं भयसिंहनराहिवं भणावेइ ।। जह काऊण पसायं मह पच्चोणी न कायव्वा ॥१८५।। अइकिसदेहत्त्वाओ मग्गसमेण पुणोवि पविसु । रोगचि तयो तेणवि तं पडिबजित्तु नयरम्मि ॥१८६।। हट्टसोहानिरोवो दिनो सचिवाउ नायरजणाणं । तेहिवि नियसत्तीए पारदो सो सबित्यरओ ।।१८७॥ तथाहि । ठाणट्ठाणनिवेसियसियचामरवत्थकुसुमरमणीयं । रमणीयरयणमालाविरइयवरवंदुरामाल ॥१८८॥ मालट्टालयगुरुसालमंचआरूढपोढरमणिजणं । जणसंकुलरत्यामुहपुरसुंदरिविहियवरगेयं ।।१८९॥ गेयाणुमग्गलम्गुग्गसुभगनचंतनचणीओहं । ओहावियसुरसुंदरिसुंदरिपारकलहढें ॥१९०॥ हघरदारविरइयमुत्ताहलरेणुसत्थियपबंध । बंधवहसुकपरिमुकलोयबासीसरवमुद्दलं ॥१९१॥ इय परमूसवभूयं पविसिय नयरं निवो विजयचंदो। जइसीहमहारायं पणमइ जणणिपि सकलत्तो ॥१९२॥ नियविरहतवियदेहं हरिसंबिम्बानि । स्थापयन् भञ्जन् दर्पमनेकेषां सुभटानाम् ॥१८२॥ प्रतिनगरं प्रतिग्रामं पायो जिनमन्दिराणि पूजयन् । बीन्युद्धरन् सम्मानयन् | श्रमणधर्मिणः ॥१८३॥ निजपितृचतुरङ्गचमूसंचारपवित्रभूमिमागायाम् । संप्राप्तः सीम्नि क्रमेण देशस्य स ततः॥१८॥ चेटकमुखेनैतज्जयसिंहनराधिपं भाणयति । यथा कृत्वा प्रसादं ममाभिगमन न कर्तव्यम् ॥१८॥ अतिकृशदेहत्वाद् मार्गश्रमेण पुनरपि प्रभविष्णुः । रोग इति ततस्तेनापि तत्प्रतिपद्य नगरे ॥१८॥ हदृशोभादेश्वो दत्तः सचिवाद् नागरजनानाम् । तैरपि निजशक्या प्रारब्धः स सविस्तरम् ॥१८७॥ स्थानस्थाननिवेशितसितचामरवत्रकुसुमरमणीयम् । रमणीयरत्नम लाविरचितवरबन्दनमालम् ॥१८८० मालाधलकगुरुशालमञ्चारूढप्रौढरमणीजनम् । जनसंकुलरथ्यामुखपुरसुन्दरीविहितवरगेयम् ॥१८९॥ गेयानुमार्गलग्नोग्रसुभगनृत्यनतन्बोधम् । अधकृतसुरसुन्दरीकसुन्दरीपारम्पकलहासम् ॥१९०॥ हट्टगृहद्वाराविरचितमुक्ताफलरेणुस्वस्तिकप्रवन्धम् । बन्धवपशुल्कपरिमुक्ताकाशीरवमुखरम् ॥१९१॥
Jan Education
For Personal & Private Use Only
Painelibrary.org