________________
5 वि०क
1१७३॥
251 सु०० सुजलेण निव्ववेतोब । आलिंगिय निवसंत घराए सिंहासणे ठवइ ॥१९॥ अनोत्रममंदाणंदमंदिरा जाव ठति खणमेगं । रोमंचं
चियगत्ता ता समयनिवेयओ पदइ ॥१९४॥ अवगाहिऊण जलहिलहिं उदयायलम्मि अब्भुदयं । वियसावियकमलवणो सब्बुवरिठिओ रवी जयइ ॥१९५॥ समयाणुगयं वयणं सरिसं निवविजयचंदचरियस्स । पढियंति कणयलक्खं दावइ बंदिस्स नरनाहो ॥ १९६॥ एत्तो य सावरहि विनच जिणहरेसु सव्वेसु । ण्हवणवलिपूयपभिंड निप्पन जं जहा इंढें ॥१९७॥ आसने जिणभवणे देवे | वंदति दोवि नरनाहा । मंडारियं भणति य अट्ठवि अट्टाहियादिवसे ॥१९८॥ मग्गंति सावया जं दव्वं घणसारघुसिणमाईयं । दावंति | यजं किंचिवि तत्थ विलंबो न कायन्चो ॥१९९॥ समयमहोयहिमूरीण पायकमलं नमंसिउं इंति । नियभवणे भुजंति य सपरियणा परमपीईए ॥२०॥ अह पत्यावे काहओ सुयवुत्तो निवस्स पुढेण । मइधणसचिवण तओ जयसिंहनिवो भणइ तणयं ॥२०१॥ तइ इति परमोत्सवमूतं प्रविश्य नगरं नृपो विजयचन्द्रः । जयसिंहमहाराज प्रणमति जननीमपि सकलत्रः ॥१९२॥ निजविरहतप्तदेहं हर्षाश्रुजलेन निर्वापयन्निव । बालिय निवसन्तं धरायां सिंहासने स्थापयति ॥१९३॥ अन्योन्यममन्दानन्दमन्दिराणि यावत्तिष्ठन्ति क्षणमेकम् । रोमाश्वाचितगात्रास्तावत्समबनिवेदकः पठति ॥१९॥ अवगाव जलधि लब्ध्वोदयाचलेऽभ्युदयम् । विकासितकमल(ला)वनः सर्वस्योपरिस्थितो रविर्जयति ॥१९॥ समयानुगतं वचनं सदृशं नृपविजयचन्द्रचरितस्य । पठितमिति कनकलक्षं दापयति बन्दिने नरनाथः ॥१९६॥ इतश्च श्राव
कैविज्ञापितं जिनगृहेषु सर्वेषु । स्नपनबलिपूजाप्रभृति निष्पन्नं यद् यथेष्टम् ॥१९७॥ आसन्ने जिनभवने देवान् वन्देते द्वावपि नरनाथौ । भायाण्डागारिक मणतश्च अष्टाप्यष्टाहिकादिवसान् ॥१९८॥ मार्गयन्ति श्रावका यद् द्रव्यं धनसारघुसणादिकम् । दापयन्ति च यत् किञ्चिदपि तत्र ॥ विलम्बो न कर्तव्यः ॥१९९॥ समयमहोदधिसूरीणां पादकमकं नमस्यित्वैतः । निजभवने भुनाते च सपरिजनौ परमप्रीत्या ॥२००॥ अथ
BANGBROSAG0000www
COM 000000000000
१७३।
Main Educ
a
tional
For Personal & Private Use Only
Mainelibrary.org