SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ VaaOLGAOMGWAND 252बच्छ ! पुहपालणभरपरणधुरंपरम्मि निश्चितो । पुलपुरिसाणुचित्रं संपइ मग पकज्जामि ॥२०२॥ तो विजयचंदराया उद्वेजे जणयपायवीदम्मि । विणिवेसिउत्तिमंगो सगम्गयं भणइ पसिऊण ॥२०॥ परिसाई कवि नियपायकमलरेणए मम भालयलं । ताय ! पविचीकाऊं उचियपि इमं विहेयव्वं ॥२०४॥ एवमसग्गहपरमवि पुत्तं संबोहिऊण जुत्तीहिं । पीइमईए सहिओ कइवयसामंतमंतिजुओ ॥२०५॥ उच्छप्पणापुरस्सरमणकज्जायरियपायमूलम्मि । गिम्हवि दिक्खं विहिणा. नरनाहो मोक्खमणुपत्तो ॥२०६॥ सिरिविजयचंदराया पयाउ पालेइ परमनीईए । जिणभवणभूसिय विसयमप्पणो कुणइ सव्वंपि ॥२०७॥ नेय मंदेणं मरई कोइ तिरिओ अहव मणुओ वा। सारीण चेव मारो दंडो छत्ताण तचिसए ॥२०८॥ अट्ठमि चउद्दसीए अमावसाए य पुचिमाएवि । गिण्हेइ पोसहं सो परमं वेरग्गमावत्रो ॥२०९॥ वह कहवि करं गिण्हइ जह तं दिन्नं मुणंति न पयाओ । सावयजण तु सव्वं अकरं चिय सव्वहा प्रस्तावे कथितः सुतवृत्तान्तो नृपाय पृष्टेन । मतिधनसचिवेन ततो जयसिंहनृपो भणति तनयम् ॥२०१॥ त्वयि वत्स ! पृथिवीपालनभरधरणधुरन्धरे निश्चिन्तः । पूर्वपुरुषानुचीर्ण संप्रति मार्ग प्रपद्ये ॥२०२॥ ततो विजयचन्द्रराज उत्थाय जनकपादपीठे । विनिवेशितोत्तमाङ्गः सगद्गदं भणति प्रसद्य ॥२०३॥ वर्षाणि कत्यपि निजपादकमलरेण्वा मम भालतलम् । तात ! पवित्रीकृत्योचितमपीदं विधातव्यम् ॥२०४॥ एवमसइहपरमपि पुत्रं संबोध्य युक्तिभिः । प्रीतिमत्या सहितः कतिपयसामन्तमन्त्रियुतः ॥२०॥ उत्सर्पणापुरस्सरमनवद्याचार्यपादमूले । गृहीत्वा दीक्षां विधिना नरनायो मोक्षमनुप्राप्तः ॥२०६॥ श्रीविजयचन्द्रराजः प्रजाः पालयति परमनीत्या । जिनभवनभूषितं विषयमात्मनः करोति सर्वमपि ॥२०७॥ न च मान्येन मियते कोऽपि तिर्यगथवा मनुजो वा । शारीणामेव मारो दण्डश्त्राणां तद्विषये ॥२०८।। अष्टम्यां चतुर्द १५स. विवर्मदेणं चिवमा Educ a nel For Personal & Private Use Only Alinelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy