SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ०च० ॥ 12:921 Jain Educa 253 कुणइ || २१०|| कल्लाणाइदिणेसुं सव्वत्यवि सावएहिं जिणभवणे । जिणमज्जणाई कारइ सयंपि समयम्म जाइ तहिं ॥ २११॥ इय बच्चते काले कमलसिरी पसवर पुत्तं । नामेण विजयसेणं कलापहिं सुधम्मिट्ठे || २१२ || अह अन्नया नरिंदो पासायसिरम्मि कमलसिरिसहिओ । जा अच्छा ता पेच्छा पञ्चासनम्मि पासाए ॥ २१३ ॥ बुड्ढनरमिहुणमेगं रइकलहपरव्वसं पडियदसणं । अच्चत | जंपतं निल्लज्जं सज्जियागंगं ॥ २१४॥ कंपंतसव्वगतं तणुसिरभूपलियरोमचिहुरचयं । अवनमियपिट्ठदेसं घुलंतमुहलालदुप्पिच्छं ||| २१५ ॥ तं दंसि भणइ पियं विसयपिवासा न जाव अम्हेवि । एवं विनडइ सुंदरि ! ता मुच्च रूचउ तुहेयं ॥ २१६ ॥ देवी पभण‍ विसयासेवार जरा किमेसिमाणीया । जं देवो इय जंपइ, कंपइ एएण मह हिययं ॥ २१७॥ कयसुकयदुक्कयाणं एयं चिय अंतरं मस्साणं । बिसयाण संपत्ती एगेसिं नेय अन्नेसिं ॥। २१८|| किश्च । सव्वेवि दुक्खभीरू सव्वेवि सुहेसिणो फुडं जीवा । ता एयावश्याममावास्यां च पूर्णिमायामपि । गृह्णाति पौषधं स परमं वैराग्यमापन्नः ॥ २०९ ॥ तथा कथमपि करं गृह्णाति यया तं दत्तं जानन्ति न प्रजाः । श्रावकजनं तु सर्वमकरमेव सर्वथा करोति ॥ २१० ॥ कल्याणादिदिनेषु सर्वत्रापि श्रावक जनभवने । जिनमज्जनादि कारयति स्वयमपि समये याति तत्र ॥ २११ ॥ इति व्रजति काले कमलश्रीः प्रसूते पुत्रम् । नाम्ना विजयसेनं कलाप्रकृष्टं सुधर्मिष्ठम् ॥ २१२ ॥ अथान्यदा नरेन्द्रः प्रासादशिरास कमलश्री सहितः । यावदास्ते तावत् पश्यति प्रत्यासन्ने प्रासादे ॥ २१३ ॥ वृद्धनरमिथुनमेकं रतिकलह परवशं पतितदशनम् । अत्यन्तं | जल्पन्निर्लज्जं सम्मितानङ्गम् ॥ २१४॥ कम्पमानसर्वगात्रं तनुः शिरोभ्रूपलितरोमचिहुरचयम् । अवनतपृष्ठदेशं घूर्णमान मुखलालादुर्दर्शम् ॥ २१५ ॥ तद्दर्शयित्वा भणति प्रियां विषयपिपासा न यावदस्मानपि । एवं विनाटयति सुन्दरि । तावन्मुच्यतां रुच्यतां तवैतत् ॥ २१५ ॥ देवी प्रभणति विषयासेवया जरा किमनयोरांनीता । बद्देव इति जल्पति, कम्पत एतेन मम हृदयम् ॥ २१७॥ कृतसुकृतदुष्कृतानामेतदेवान्तरं मनुष्याणाम् । [ For Personal & Private Use Only वि०क० ॥१७४॥ jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy