________________
254 त्यगय मिहुणमिणं इस पयतं ॥२१९॥ विसयासेवाए सुहं साइइ पयवहावि नाहस्स। कह दामिमं माया विसएस परमहा बुद्धी ? ॥२२०॥ नरपतिरुवाच । दसणनाणमणंतं विरियमणतं तदा सहमणतं । परमत्येण सरूवं जीवाण इम, तहावि इमे ॥२२१॥ विसयपिवासापामाकयत्थिया इह भवे अणाइम्मि । संपायणत्यमेसि विसयाण सहति दुक्खाई ॥२२२॥ जायंति पुण तहाविहकम्माउ इमे कयावि कस्सावि । दालिदुहटाणं अमेसि जाइ पुण जम्मो ॥२२॥ तो तेसिं परिभोगे कंडूकंडूयणेच सुहलेस । मुंजतो बहु | मनइ विसयपिवास पयति ॥२२४॥ अह कहवि धणाभावे पणइणिविरहेण हुति नो विसया। तो तच्चितासल्लियहियो दुख | गमइ कालं ॥२२५।। उक्तंच
"अमाप्ताः संकल्पैः प्राप्ता दपेण चिन्तया विरहे । त्वरयन्ति ज्वरयन्ति कशयन्ति प्राणिन विषयाः॥" नय समइ विसयतण्हा चिरंपि संसेविएसु विसएसु । अइसयममोहरेसुवि विसेसओ वड्दए गिद्धी ॥२२६॥ उक्तं च:| विषयाणां संप्राप्तिरेकेषां नैवान्येषाम् ॥२१८॥सर्वेऽपि दुःखभीरवः सर्वेऽपि सुखैषिणः स्फुटं जीवाः । तस्मादेतदवस्थागत मिथुनमिदमिति प्रवर्तमानम् ॥२१९॥ विषयासेवायां सुखं कथयति प्रकटं तथापि नाथस्य। कयं दृष्टेदं जाता विषयेषु पराङ्मुखा बुद्धिः? ॥२२०॥ दर्शनज्ञानमनन्तं वीर्यमनन्तं तथा सुखमनन्तम् । परमार्थेन स्वरूपं जीवानामिदम्, तथापामे ॥२२१॥ विषयपिपासापामाकदर्थिता इह भवेऽनादौ । संपादनार्थमषां विषयाणां सहन्ते दुःखानि ॥२२२॥ जायन्ते पुनस्तथाविधकर्मण इमे कदापि कस्यापि । दारिद्रयदुःखार्तानामन्येषां याति पुनर्जन्म ॥२२३॥ ततस्तेषां परिमागे कण्डूकपड्यन इव सुखलेशम् । मुजानो बहु मन्यते विषयपिपासा प्रवर्तमानाम् ॥२२४॥ अथ कथमपि धनाभावे प्रणयिनीविरहेण भवन्ति नो विषयाः। ततस्तचिन्ताशस्थितहृदयो दुःखं गमयति कालम् ॥२२॥ नच शाम्यति विषयतृष्णा चिरमपि संसेवितेषु
Jain Education Intematonal
For Personal & Private Use Only
Sinelibrary.org