________________
2-53
सु०च० ।१७६१
Doo
'" न जातु कामः कामानामुपभोगेन शाम्यति । हक्विा कृष्णक्त्मेंव भूय एवाभिवर्धते ॥"
वि.क. विसयपिवासा य इमा रागो अणुकूलएसु विसएसु । पडिक्लेसु दोसो जीवाणं मोहवसयाणं ॥२२७॥ रागद्दोसा य पुणो कम्मरस निबंधणं धुवं इंति । कम्मोदएण जीवो पावइ दुक्खं भवे घोरं ॥२२८॥ एवं विसयपिवासा इहपरलोउब्भवाण दुक्खाण । परमं कारणमेसा य जोवणे मंदसचेहिं ॥२२९॥ नो निज्जेउं सक्का, इमं तु वुड्दपि पिहुणमेयाए । एवं वियारबहुलं विहियं तो तेणिमं भणिय ॥२३०॥ जिणवयणगभियं विजयचंदपिययमपयंपियं एयं । सोऊणं कमलसिरी सप्पणयं भणइ वयणमिणं ॥२३॥ मुहरयाए पिययम ! पयंपियं अप्पियं मए तुम्ह । तं पसिऊण स्वमिज्जउ कुणिमो धम्मुज्जमं परमं ॥२३॥ तो विजयचन्दराया जेट्टसुयं विजयरायनामाणं । उवि रज्जे गिण्हइ विहीए दिक्खं सुगुरुमूले ॥२३३।। कमलसिरीपभिईहिं अंतेउरियाहि तह य मंतीहि । सामंतेहिवि केहिचि सहिओ अइमहविभूईए ॥२३४॥ गहिऊण दुविहसिक्खं वरिसते केवलीवि होऊण । सासयसोक्खं पत्तो सम्मेए विषयेषु । अतिशयमनोहरेष्वपि विशेषतो वर्धते गृद्धिः ॥२२६॥ विषयपिपासा चेयं रागोऽनुकूलेषु विषयेषु । प्रतिकूलेषु द्वेषो जीवानां मोहवशगानाम् ॥२२७॥ रागद्वेषौ च पुनः कर्मणो निबन्धनं ध्रुवं भवतः 1 कोंदयेन जीवः प्रामोति दुःखं भवे घोरम् ॥२२८॥ एवं विषयपिपासेहपरलोकोद्भवानां दुःखानाम् । परमं कारणमेषा च यौवने मन्दसत्त्वैः ॥२२९॥ नो निजेतुं शक्येदं तु वृद्धमपि मिथुनमेनया । एवं विकारबहुलं विहितं ततस्तेनेदं मषितम् ।।२३०॥ जिनवचनगर्मितं विजयचन्द्रप्रियतमप्रजाल्पितमेतत् । श्रुत्वा कमलश्रीः सप्रणयं मणति वचनमिदम् || ॥२३१॥ यद् मुखरत्या प्रियतम ! प्रजल्तिपमपियं मया युष्माभिः। तत्प्रसद्य क्षम्यतां कुर्मो धर्मोघमं परमम् ॥२३॥ततो विजयचन्द्रराजो न्येष्ठसुतं विजयराजनामानम् ।स्थापयित्वा राज्ये गृह्णाति विधिना दीला सुगुरुमूले॥२३३॥ कमलश्रीममतिभिरान्तःपरिकीमिस्तया च मन्त्रिभिः। R१७५॥ a
Jain Eau de l
For Personal & Private Use Only
N
ainelibrary.org